SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [५८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक दीप अनुक्रम दशवैका परित्याज्य इति पर्सते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति-अशिवाविदुष्ट एष्यत्काल दुमपुहारि-वृत्तिकाद्वादशभिर्वरनागतमेवोज्झितथ्य इति, उक्तं च-"संवैच्छरवारसरण होहिति असिवंति ते तओ णिति ।। पिका सुत्सत्थं कुब्वंता अतिसयमादीहिं नाऊणं ॥१॥” इत्यादि । तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽ- द्रव्याद्या प्रशस्तभावास्तेषां विवेक:-नरकपातनाद्यपायहेतुत्वात्परित्यागः, भाव इति-भावापाये, कार्य इत्ययं गाथार्थः॥ | अपाया: एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रय्यानुयोगमधिकृत्य प्रदर्यते बबादिएहिं निचो एगंतेणेव जेसि अप्पा उ । होइ अभावो तेसिं सुद्दयुएसंसारमोक्खाणं ।। ५९ ॥ I व्याख्या-'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितखाप्रसन्नत्वादिभिः 'नित्यः । वि अविचलितखभावः 'एकान्तेनैव' सर्वथैव 'येषां वादिनाम् 'आत्मा' जीवः तुशब्दादन्यच वस्तु भवति संजायते 'अभावः' असंभवः 'तेषां वादिनां केषाम् ?-'सुखदु:खसंसारमोक्षाणाम् तत्राहादानुभवरूपं क्षणं सुखम् , तापानुभवरूपं दुःखम् , तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकारकर्मवन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखायभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकखभावत्वाद्, अन्यथाहै त्वापरिणतेः सदैव नारकत्यादिभावादू, अपरित्यक्ताप्रसन्नवे पूर्वरूपस्य च प्रसन्नत्वेनाभवनादू, एवं शेष-15 प्वपि भावनीयमिति गाथार्थः । ततश्चैवम् १ संवत्सरदादा केन भविष्यति अशिवमिति ते तसो निर्यान्ति । सूत्रार्थ कुर्वन्तोऽतिशयादिभिज्ञोत्या ॥१॥ - [१] ॥३९॥ र JamEachan ~81~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy