SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [४५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक CAMSRL रिसे मंदमंदपगासप्पदेसे संठियं ईसिवलिअकार्य रखें पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकहियासिपत्ते दुअंअं छिदिज्जा एसा भावओ हिंसा न दवओ॥ चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिं सायाः प्रतिपक्षोऽहिंसेति। एकार्थिकाभिधित्सयाऽऽह-'अहिंसजीवाइवाओत्ति' न हिंसा अहिंसा, न जीवा|तिपातः अजीवातिपातः, तथा च तद्वतः खकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति । उपलक्षकोणत्याचेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः ॥ साम्प्रतं संयमब्याचिण्यासयाऽऽह पुढविदगभगणिमारुयवणस्सईबितिचउपणिदिजीवे । पेहोपेहपमजणपरिदृवणमणोवई काए ॥ ४६॥ व्याख्या-पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं । संघहणादि ण करे तिविहेणं करणजोएणं ॥१॥ अजीयोहिं जेहिं गहिएहिं असंजमो इहं भणिओ । जह पोत्थदूसपणए तणपणए चम्मपणए अ॥ २ ॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी अ । एयं पोत्ययपणयं पण्णत्तं वीअराएहिं ॥ ३ ॥ बाहल्लपुहुतेहिं गंडी पोत्यो उ तुल्लगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेअब्बो ॥ ४॥ चउरंगुलदीहो वा वहागिति मुट्ठिपोत्थगो अहवा । चउरंगुलदीहो चिअ चउरस्सो होइ विष्णेओ॥ ५ ॥ संपुडओ दुगमाई उपकरणसंजमो चू-कालं पुण पटुव चरणकरणहा अभ्योच्छितिनिमित्तं च गेहमाणस पोत्यए गंजमो भवइ, चू० १ पृथ्व्यादीनां बावच पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् । संघटनादि न करोति त्रिविन करणयोगेन ॥१॥२ अजीवेषु येषु गृहीतेषु असंयमो भणित इह । यथा पुस्तकदूष्यपञ्चके तृणपक्षके चर्मपश्चके च ॥२॥३गण्डी कच्छपी मुटि संपुटफलक तथा सूपाटिका च । एतत्पुखकपश्व प्राप्तं वीतरागैः ॥३॥ ४ चाहत्यपृथुत्याभ्यां गण्टीपुलक तुल्यं दीर्षम् । कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥४॥ ५ चतुरनुलदी वा वृत्ताकृति मुष्टिषुसाकमथवा । चतुरहुलदीर्षमेव चतुरसं भवति विज्ञेयम् ॥५॥ ६ संपुटकं द्विकादिफलकं दीप अनुक्रम SAWARENERARASHTS [1] दश. ५ अत्र “संयम" शब्दस्य भेद-प्रभेदानां विस्तृत वर्णनं क्रियते ~52~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy