SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३४६], भाष्यं [६२...] (४२) १० सभिश्वध्य प्रत सूत्रांक ||७..|| दशवैका०ाणव' विशुद्धब्रह्मचारी चैव, परिबाजकश्च-पापवर्जकश्च, श्रमणः पूर्ववत्, निर्ग्रथः संयतो मुक्त इस्येतदपि हारि-वृत्तिःपूर्ववदेवेति गाथार्थः ॥ तथा साहू लहे अ तहा तीरद्धी होइ चेव नायबो । नामाणि एवमाईणि होति तबसंजमरयाणं ॥ ३४७ ।। ॥२६॥ साधू रूक्षश्च तथेति निर्वाणसाधकयोगसाधनात्साधुः खजनादिषु स्नेहविरहादूक्षः 'तीरार्थी चैव भवति ज्ञातव्य' इति तीरार्थी भवार्णवस्य, 'नामानि एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि ४ भवन्ति । केषामित्याह-तपःसंयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रतिपादितमेकार्थिकद्वारम् , इदानीं| लिङ्गद्वारं व्याचिख्यासुराह संवेगो निवेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाणदसणचरित्तविणो अ॥ ३४८ ॥ 'संवेगों मोक्षसुखाभिलाषा, 'निर्वेदः' संसारविषयः, 'विषयविवेको' विषयपरित्यागः, 'सुशीलसंसर्गः शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपो' यथाशक्त्यनशनाद्यासेवन, 'ज्ञान' यथावस्थितपदार्थविषयमित्यादि 'दर्शन' नैसर्गिकादि 'चारित्र' सामायिकादि 'विनयश्च ज्ञानादिविनय इति गाथार्थः ॥ तथा___ खंती अमहवऽजब विमुत्तया तह अदीणव तितिक्खा । आवस्सगपरिसुद्धी अ होति भिक्खुस्स लिंगाई ॥ ३४९ ।। 'क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च 'मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागा IDEOKAR दीप अनुक्रम [४८४..] ॥२६२॥ S मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: | भिक्षो: लिङ्गद्वारम् प्रतिपाद्यते ~ 527~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy