SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥३-४|| दीप अनुक्रम [ ४३४ -४३५] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [२], मूलं [ १५...] / गाथा ||३-४ || निर्युक्ति: [ ३२७...], भाष्यं [ ६२...] दशवैका ० हारि-वृत्तिः ॥ २४७ ॥ Law Education जहा ॥ ३ ॥ विणपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडेण पडिसेहए ॥ ४ ॥ अविनयवतो दोषमाह - 'जे अत्ति सूत्रं यः 'चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्तः 'दुर्वाग' अप्रियवक्ता 'निकृतिमान' मायोपेतः 'शठः' संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उत्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः । किमिवेत्याह-काष्ठं 'स्रोतोगतं' नयादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ॥ ३ ॥ किं च'विषयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह - 'दिव्याम्' अमानुषीम् 'असो' नरः श्रियं लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्तीं 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति । एतदुक्तं भवति-विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिचोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तद्भङ्गकारी च तयुक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥ तहेव अविणीअप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्टिआ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~ 497~ ९ विनय समाध्य ध्ययनम् २ उद्देशः ॥ २४७ ॥ www.yg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy