SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥६१ -६४|| दीप अनुक्रम [४११ -४१४] Education in “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + | भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [ - ], मूलं [ १५... ] / गाथा ||६१-६४ || निर्युक्तिः [ ३०८ ], भाष्यं [ ६२...] 'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मघने' ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह - 'कुत्लाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुढे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मघनः समासादितकेवलालोको विराजत इति सूत्रार्थः ॥ ६४ ॥ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातमाचारप्रणिध्यध्ययनम् ॥ ८ ॥ इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकगृहद्वृत्तावष्टमाध्ययनम् संपूर्णम् ॥ ८ ॥ For P&Personal City मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः अत्र अष्टमं अध्ययनं परिसमाप्तं ~ 480~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy