SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥१७ -२८|| दीप अनुक्रम [३६७ -३७८] दशचैका ० हारि-वृत्तिः ॥ २३० ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [-] मूलं [ १५...] / गाथा ||१७-२८ || निर्युक्ति: [ ३०८ ], भाष्यं [ ६२...] docanon Inn दिट्टु सु सव्वं, भिक्खू अक्खाउमरिहइ ॥ २० ॥ सुअं वा जइ वा दिट्टं, न लवि - जोवधाइअं । न य केणइ उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निद्वाणं रसनिज्जूढं, भगं पावगति वा । पुट्ठो वावि अपुट्टो वा लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअमि गिद्धो, चरे उंलं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआह ॥ २३ ॥ संनिहिं च न कुव्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ॥ २४ ॥ हवित्ती सुसंतुट्टे, अपिच्छे सुहरे सिआ । आसुरतं न गचिच्छज्जा, सुच्चा णं जिणसासणं ॥ २५ ॥ कनसुक्खेहिं सहेहिं, पेम्मं नाभिनिवेसए । दारुणं कसं फासं, कारण अहिआसए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउन्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइचे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥ २८ ॥ तथा 'धुवन्ति सूत्रं, तथा 'ध्रुवं च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत P&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~463~ ८ आचारप्रणिध्य ध्ययनम् | २ उद्देशः ॥ २३० ॥ www.g
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy