SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||५० -५४|| दीप अनुक्रम [ ३४३ -३४७] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [-] मूलं [ १५...] / गाथा ||५०-५४|| निर्युक्तिः [ २९२ ... ], भाष्यं [ ६२...] दश० ३८ Education if वाऽऽश्रित्य नो देवदेवन्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं 'मानवं' राजानं वा देवमिति नो वदेत्, मिथ्यावादलाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह-उन्नतं दृष्ट्वा संमूछित उन्नतो वा पयोद इति वदेद्वा वृष्टो बलाहक इति सूत्रार्थः ॥ ५२ ॥ नभ आश्रित्याह-'अंतलिक्ख'त्ति सूत्र, इह नभोऽन्तरिक्षमिति ब्रूयाद्गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः एवं किल मेघोऽप्येतदुभयशदिवाच्य एव । तथा 'ऋद्धिमन्तं' संपदुपेतं नरं दृष्ट्वा, किमित्याह- 'रिद्धिमंत' मिति ऋद्धिमानयमित्येवमालपेत्, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थः ॥ ५३ ॥ किंच- 'तहेब'त्ति सूत्रं तथैव सावधानुमोदिनी 'गी' वागू यथा सुष्ठु हतो ग्राम इति, तथा 'अवधारिणी' इदमित्थमेवेति संशयकारिणी वा, या च | परोपघातिनी यथा-मांसमदोषाय 'से' इति तामेवंभूतां क्रोधाल्लोभाद्रयाद्धासाद्वा, मानप्रेमादीनामुपलक्षणमेतत्, 'मानवः' पुमान् साधुने हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः ॥ ५४ ॥ सकसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवज्जए सया। मिअं अदुडे (टुं) अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥ ५५ ॥ भासाइ दोसे अ गुणे अ जाणिआ, तसे अदुट्टे परिवज्जए सया । छसु संजए सामणिए सया जए, वइज्ज बुद्धे हिअ १ एवम समाप्तावित्यु केरेयमथोऽत्रेतिस्तेन न देवमिति विरुद्धम् For P&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि -विरचिता वृत्तिः उपसंहार-रूपेण भाषाशुद्धिः विषयक उपदेशः ~448~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy