SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||३८ -४०|| दीप अनुक्रम [३३१ -३३३] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [-] मूलं [ १५...] / गाथा ||३८-४० || निर्युक्तिः [ २९२...], भाष्यं [६२...] La Edocation in तहा नईओ पुण्णाओ, कायतिज्जति नो वए। नावाहिं तारिमाउत्ति, पाणिपिजत्ति नो वए ॥ ३८ ॥ बहुवाडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज पन्नवं ॥ ३९ ॥ तहेव सावज्जं जोगं, परस्सट्टा अ निट्टिअं । कीरमाणंति वा नच्चा, सावज्जं न लवे मुणी ॥ ४० ॥ विधिप्रतिषेधाधिकार एवेदमाह - 'तहा नई 'सि सूत्रं, तथा नय: 'पूर्णा' भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीयाः शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविममिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः -तरणयोग्या इत्येवं नो वदेत्, अन्यथा विनशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेया:' तटस्थप्राणिपेया नो वदेदिति तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ॥ ३८ ॥ प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-- 'बहुवाह'त्ति सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः, तथा 'अगाधा' इति बह्नगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित इत्यर्थः तथा 'विस्तीर्णोदकाच' खतीरलायनप्रवृत्तजलाच, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेद्म्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३९ ॥ वाग्विधिप्रतिषेधाधिकार एवेदमाह - 'तहेब'सि सूत्रं तथैव 'सावयं' सपापं 'योगं' व्यापारमधिकरणं सभादिविषयं 'परस्यार्थाय' For P&Personal Use Cly मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः ~ 442~ oryg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy