SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२१-२५|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||२१-२५|| दशवका० IP॥२३॥ किंच-तहेवत्ति सूत्रं, तथैव गावो 'दोह्या' दोहाही दोहसमय आसां वर्तत इत्यर्थः, 'दम्या वाक्यहारि-वृत्तिः 18 दमनीया गोरथका इति च, गोरथकाः कल्होडाः, तथा वाह्याः सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चैत शुद्ध्या इति नैवं भाषेत प्रज्ञावान साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः ॥ २४ ॥ प्रयोजने तु कचिदेवं भाषास्व॥२१७॥ भाषेतेत्याह-जुर्व ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति यात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौ- रूपम् रिति, तथा इखं महल्लकं वापि गोरथकं हखं वाचं महल्लकं वदेत्, संवहनमिति रथयोग्य संवहनं वदेत् | K२ उद्देश: कचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः ॥ २५॥ तहेव गंतुमुजाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ॥ २६ ॥ अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥२७॥ पीढए चंगबेरे (रा) अ, नंगले मइयं सिआ। जंतलठ्ठी व नाभी वा, गंडिआ व अलं सिआ ॥ २८ ॥ आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ २९ ॥ तहेव गंतुमुजाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज पन्नवं ॥३०॥ जाइमंता इमे रुक्खा, दीप अनुक्रम [३१४-३१८] KRkOGGCK-ki-NCRkRRX ॥२१७॥ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 437~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy