________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||११-२०|| नियुक्ति: [२९२...], भाष्यं [६२...]
(४२)
545453
प्रत
सूत्रांक
दिति सूत्रार्थः, अयमपि विशेषतः शकितभाषणप्रतिषेधः ॥ ९॥ तथा-'अईयमित्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवा, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्ति'स्तोकस्तोक'मिति, तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः ॥१०॥
तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ॥ ११॥ तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिअं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥ १२ ॥ एएणऽन्नेण अटेणं, परो जेणुवहम्मइ । आयारभावदोसन्नू , न तं भासिज पन्नवं ॥ १३ ॥ तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दमए दुहए वावि, नेवं भासिज्ज पन्नवं ॥ १४ ॥ अज्जिए पजिए वावि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति, धूए णन्तुणिअत्ति अ॥ १५॥ हले हलित्ति अन्नित्ति, भद्दे सामिणि गोमिणि । होले गोले वसुलित्ति, इत्थिों नेवमालवे ॥ १६ ॥ नामधिजेण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज लविज वा
-२०||
ज, परो जेणसाणे वा वसुमिमा माउसिन,
॥ १ ॥ लत्त, साणे वावाधारभावदोसन्न
दीप अनुक्रम [३०४-३१३]
मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
भाषा, यत् तु नो वदेत्
~ 432~