SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य| वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४०-४५|| नियुक्ति: [२६८...], भाष्यं [६२...] (४२) दशका. हारि-वृत्तिः ॥२०२॥ ६ धर्मार्थकामा० २ उद्देश: प्रत सूत्रांक ||४०-४५|| तयस्सिए। तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ४४ ॥ तम्हा एअं विआ णित्ता, दोसं दुग्गइवडणं । तसकायसमारंभ, जावजीवाइ वजए ॥४५॥ 'वणस्सई' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ॥४०॥४१॥४२॥ साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकाय'ति सूत्रं, 'ब्रसकायं' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन-तदहितचिन्तनादिना 'त्रिविधेन करणयोयेन' मनाप्रभृतिभिः करणादिना प्रकारेण 'संयताः' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः॥४३॥ तत्रैव हिंसादोषमाह-'तसकार्य'ति सूत्रं, त्र-18 सकार्य विहिंसन आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्' नसान विविधांश्च प्राणिन:-तदन्यदीन्द्रियादीन, चशब्दात्स्थावरांश्च पृधिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राधानग्राद्यांश्चेति सूत्रार्थः ॥ ४४ ॥ यस्मादेवं 'तम्हसि सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धन संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावजीवया' यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥ ४६॥ जाई चत्तारि भुजाई, इसिणाऽऽहारमाइणि । ताई तु विवजंतो, संजमं अणुपालय ॥४६॥ पिंडं सिजं च वत्थं च, चउत्थं पायमेव य । अकप्पिों न इच्छिज्जा, पडि RECEDESCRRESC दीप अनुक्रम [२६५-२७०] 12.२ Edream मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 407~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy