SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्तिः ) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||३६-३९|| नियुक्ति: [२६८...], भाष्यं [६२...] (४२) X दशवैका हारि-वृत्तिः ॥२०१॥ प्रत सूत्रांक ||३६-३९|| वमतो 'भूआण'त्ति सूत्र, 'भूतानां स्थावरादीनामेष 'आघात' आघातहेतुत्वादाघातः 'हव्यवाह अग्निः 'न धर्मार्थसंशय' इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन तं' हव्यवाहं 'प्रदीपप्रतापनार्थम् आलोकशीतापनो- कामा० दार्थ 'संयता' साधवः 'किञ्चित् संघहनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३४ ॥||२ उद्देशः यस्मादेवं 'तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ॥ ३५ ॥ अणिलस्स समारंभ, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहि सेविअं ॥३६ ॥ तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ ३७॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति अ ॥ ३८ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वाउकायसमारंभ, जावजीवाइ वज्जए ॥ ३९॥ उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह–'अणिलस्स'त्ति, 'अनिलस्य' वायोः 'समारम्भ तालवृन्तादिभिः करणं 'बुद्धाः तीर्थकरा 'मन्यन्ते जानन्ति 'तादृशं जाततेजासमारम्भसदृशं ।। 'सावद्यबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः' सुसाधुभिः 'सेवितम्' आचरितं म XXSACR -4 दीप अनुक्रम [२६१-२६४] २०१॥ -2 Limelicatomim मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 405~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy