SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-1, उद्देशक [-1, मूलं [-], नियुक्ति: [३७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक [-] दीप अनुक्रम दशकातयक्खाए णामं एगे नो सारक्खाए सारक्खाए णाम एगे नो तयक्खाए एगे तयक्खाए वि सार-एतदध्ययहारित्तिभक्खाए वि एगे नो तयक्खाए णो सारक्खाए । तयक्खायसमाणस्स णं भिक्खुस्स सारक्खायसमाणे तवे नैकार्था भवइ, एवं जहा ठाणे तहेव दट्टव्वं" भावार्थस्तु भावतस्त्वकल्पासारभोक्तुः कर्मभेदमङ्गीकृत्य वज्रसारं तपोभिधानानि ॥ १८॥ भवति, तथा 'उछम्' इति अज्ञातपिण्डोञ्छसूचकत्वादिति, तथा 'मेष' इति यथा मेषोऽल्पेऽप्यम्भसि अनु द्वालयन्नेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्येवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा 'जलौका' इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्धसूचकवादिति, तथा 'सर्प इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसूचकत्वादिति, अथवा-यथा द्रागस्पृशन् सपों विलं प्रविशत्येवं साधुनाऽप्यनास्वादयता भोक्तव्यमिति, तथा 'व्रण इत्यरक्तद्विष्टेन व्रणलेपदानवडोक्तव्यम् , तथा 'अक्ष' इत्यक्षोपाङ्गदानवचेति, उक्तं च "वणलेपाक्षोपाङ्गवदलासङ्गयोगभरमात्रयानार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलबच ॥१॥” इत्यादि, तथा इसुति तत्र 'इषुः । शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा "जह रहिओऽणुवउत्तो इसुणा लक्खं ण विंधइ तहेव । साहू गो वक्खादको नामैकः भो सारणायकः सारवादको नामैको नो वक्खादकः एकस्त्वकवादकोऽपि सारवादकोऽपि एकोनो स्वखादको नो सारखादकः । त्ववादकसमानस्य भिक्षोः सारखाएकसमानं तपो भवति, एवं यथा स्थानाने तथैव द्रष्टव्यम् . २ यथा रपिकोऽनुपयुक्त इषुणा लक्ष्यं न विष्यति तथैव । साधु!चरप्राप्तः संयमलक्ष्ये हातव्यः ॥1॥ 145-454ॐ45 ~ 39~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy