SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२६०], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||१-५|| २उद्दशः दीप अनुक्रम [२२६-२३०] दशवैकालज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं, प्रमादः-तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् , उन्मादो-नष्टचित्तहारि-वृत्तिः तया आलजालभाषणं, तद्भावना-स्तम्भादीनामपि तवुझ्याऽऽलिङ्गनादिचेष्टेति गाथार्थः ।। IPL मरणं १० च होइ दसमो संपत्तं पित्र समासओ बोच्छं । दिहीए संपाओ १ दिहीसेवा व संभासो २ ॥ २६१ ।। ॥ १९४॥ व्याख्या-मरणं च-शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुन: संपातः स्त्रीणां कुचायवलोकनं दृष्टिसेवा च-भावसारं तदृष्टेदृष्टिमेलनं, संभाषणम्-उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः ।। हसिअ ३ललिअ ४उवगूहिअ ५दंत निहनिकाय चुंबणं ८होइ । आलिंगण ९मायाणं १०कर ११ सेवण १२संग १३ किडा १४ ॥२६२॥ व्याख्या-इसितं-वक्रोक्तिगर्भ प्रतीतं ललितं-पाशकादिक्रीडा उपगृहितं-परिष्वक्तं दन्तनिपातो-दशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति-चुम्बनविकल्पः आलिङ्गनम्-ईवस्पर्शनम् आदानकुचादिग्रहणं 'करसेवर्णति प्राकृतशैल्या करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनं -मैथुनक्रिया अनङ्गक्रीडा च-अस्यादावक्रियेति गाथार्थः ।। उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपनते अभिधित्सुराह धम्मो अत्थो कामो भिन्ने ते पिंडिया पडिसवत्ता । जिणवयणं उत्तिन्ना असबत्ता होंति नायव्वा ॥ २६३ ॥ व्याख्या-धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपनाः' परस्परविरोधिनः लोके कुप्रवचन 1॥१९४॥ JanEducation.in ~391~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy