SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||१४ -२४|| दीप अनुक्रम [१८९ -१९९] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा || १४-२४ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित दशवैका० हारि-वृत्तिः ।। १८५ ।। Jam Education ५ पिण्डै पणाध्य० ल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाला प्रतीतौ तथा 'मृणालिकां' पद्मिनीकन्दोत्थां 'सर्षपनालिकां' सिद्धार्थकमञ्जरीं तथा इक्षुखण्डम् 'अनिर्वृतं' सचित्तम् । एतचानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति | सूत्रार्थः ॥ १८ ॥ किंच- 'तरुणयं'ति सूत्रं, तरुणं वा 'प्रवाल' पल्लवं 'वृक्षस्य' चिञ्चिणिकादेः 'तृणस्य वा' म- २ उद्देशः धुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ १९ ॥ तथा'तरुणिअं'ति सूत्रं, 'तरुणां वां' असंजातां 'छिवाडि' मिति मुङ्गादिफलम् 'आमाम् असिद्धां सचेतनां, तथा भर्जितां 'सकृद्' एकवारं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥ २० ॥ 'तहा कोलं'ति सूत्रं, तथा 'कोलं' बदरम् 'अखिन्नं' बयुद्धकयोगेनानापादितविकारान्तरं, 'वेणुक' वंशकरिल्लं 'कासवनालिअं श्रीपर्णीफलम् अस्विन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीम' नीमफलमामं परिवर्जयेदिति सूत्रार्थः ॥ २१ ॥ 'तहेब'त्ति सूत्रं, तथैव तान्दुलं पिष्टं, लोहमित्यर्थः, विकटं वा शुद्धोदकं तथा तप्तनिर्वृतं कथितं सत् शीतीभूतम्, तप्तानिर्वृतं वा अप्रवृत्तत्रिदण्डं, तिलपिष्टं-तिललोहं, 'पूतिपिण्याकं' सर्षपखलमामं परिवर्जयेदिति सूत्रार्थः ॥ २२ ॥ 'कवि'ति सूत्रं, 'कपित्थं' कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' सपत्रजालकं 'मूलवर्त्तिकां' मूलकन्दचक्कलिम् 'आमाम्' अपकामशस्त्रपरिणतां स्वकायशस्त्रा- १ ॥ १८५ ॥ दिनाऽविध्वस्ताम्, अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेदिति सूत्रार्थः ॥ २३ ॥ 'तहेब' ति For P&Personal Use City ~373~ by dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy