SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||९७-१००|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||९७-१००|| कहिअं-अहं कहगो अओ मुहेण, अण्णेण भणिअं-अहं लेहवाहगो अओ पाएहिं, अण्णेण भणिअं-अहं लेहगो । अओ हत्थेहि, भिक्खुणा भणि-अहं पब्बइओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पब्व-18 इओ य । एसो मुहाजीवित्ति सूत्रार्थः ॥१०॥ इति श्रीहरिभद्सरिविरचितायां दशवकालिकवृत्तौ पिण्डैषणाध्ययनस्य प्रथमोदेशकः॥१॥ दीप अनुक्रम [१७२-१७५] पडिग्गहं संलिहिता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डुए ॥१॥ पिण्डैषणायाः प्रथमोदशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-पडिग्गह'ति सूत्रं, 'प्रतिग्रह भाजनं 'संलिख्य' प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया' अलेपं संलिहा 'संयतः' साधुः दुर्गन्धि वा १ कथितम्-अहं कथकः अतो मुखेन, अन्येन भगितम्-नई लेख्वाहकः अतः पादाभ्यां, अन्येन भणितम्-अहं लेखकोऽतो हस्ताभ्याम् , अन्येन भणितम्-नई भिक्षुरतो लोकानुग्रहेग, शुक्रकेन भनितम्-अहं संजातसंसारवैराम्योऽतो मुधिकया । तदा स राजा एष धर्म इतिकरवाचार्यसमीपं गतः, प्रतिबुद्धः प्रवजितच, एष मुघाजीवीति. अत्र पञ्चम-अध्ययने प्रथम-उद्देशकः समाप्त: एवं वितिय उद्देशक: आरम्भ: ~366~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy