SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||४५-४६|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक C ||४५ -४६|| दशबैका त्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम् ?-शङ्कितं न विद्मः५ पिण्डै. हारि-वृत्तिः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददती प्रत्याचक्षीत साषणाध्य. न मम कल्पते तादृशमिति सूत्रार्थः॥४४॥ १ उद्देशः ॥१७२॥ दगवारेण पिहि, नीसाए पीढएण वा लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥४५॥ तं च उभिदिआ दिजा, समणट्राए व दावए । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥४६॥ || किं च-'दगवारेण त्ति सूत्र, 'दकवारेण' उदककुम्भेन 'पिहित भाजनस्थं सन्तं स्थगित, तथा 'नीसा-12 ए'त्ति पेषण्या, 'पीठकेन वा' काष्ठपीठादिना, 'लोन वापि' शिलापुत्रकेण, तथा 'लेपेन' मूल्लेपनादिना 'श्लेषेण वा' केनचिजतुसिक्थादिनेति सूत्रार्थः ॥ ४५ ॥ तं च' ति सूत्रं, 'तच' स्थगितं लिप्तं वा सत् उद्भिद्य | दद्याच्छ्रमणार्थ दायका, नात्माद्यर्थ, तदित्थंभूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥४६॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, दाणट्ठा पगडं इमं ॥४७॥ तारिसं भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडिआइक्खे, न १ मधूच्छिदं तु सिक्थकम्, HERONSTABASAHAS दीप अनुक्रम [१२०-१२१] ॥१७२॥ JanElicatana ~347~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy