SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५..] / गाथा ||१-२|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||१-२|| दीप अनुक्रम [७६-७७] भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्-ण कोडीओ दोहिं रागहोसेहिं गुणियाओ अद्वारस हवंति, ताओ चेव नव तिहिं मिच्छत्ताणाणअविरतीहिं गुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिं गुणिया। चउप्पन्ना हवंति, ताओ चेव णच दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ णउती भवंति, सा उती तिहिं नाणदसणचरित्तेहिं गुणिया दो सया सत्तरा भवंतीति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचार-12 णीयं, तच्चेदम् संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ।इमेण कमजोगेण, भत्तपाणं गवेसए॥१॥ से गामे वा नगरे वा, गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेअसा ॥२॥ अस्य व्याख्या-'संप्रासे' शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो १नव कोब्यो द्वाभ्यो रागद्वेषाभ्यां गुणिता अष्टादन भवन्ति, सा एवं नव त्रिभिमिथ्यात्वाशानाविरतिभिर्मुगिताः सप्तविंशतिः भवति, सप्तविंशतिः रागद्वेषाभ्यां गुणिता चनुपश्चाशत् भवति, ता एवं नव दशविधेन अमणधर्मेण गुगिता बिशुद्धा नवतिर्भवति, सा एव नवतिः त्रिभिः शानदर्शनचारित्रैर्गुणिता द्वेशते सप्ततिश्च भवति. दश०२८1 JamElicataries पंचमे अध्ययने प्रथम उद्देशक: आरब्ध: ~328~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy