SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [-], मूलं [१५...] / गाथा ||२८...|| नियुक्ति: [२३४], भाष्यं [६१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत - सूत्रांक ||२८..|| BASSES % %* दीप अनुक्रम [७५..] अथ पञ्चमाध्ययनम् । Demaem. अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने 'साधोराचारः षड्जीवनिकाय४ गोचरः प्राय' इत्येतदुक्तम् , इह तु धर्मकाये सत्यसो खस्थे सम्यक्पाल्यते, स चाहारमन्तरेण प्रायः खस्थो न भवति, स च सावयेतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च-"से संजए समक्खाए, निरवजाहारि जे बिऊ । धम्मकायट्टिए सम्मं, सुहजोगाण साहए ॥१॥” इत्यनेनाभिसंवन्धेनायातमिदमध्ययनं, भद्य-| न्तरेणैतदेवाह भाष्यकार: मूलगुणा वक्खाया उत्तरगुणअवसरेण आयायं । पिंडल्झयणमिवाणि निक्खेवे नामनिष्फन्ने ॥ ६१ ॥ भाष्यम् ॥ ___ व्याख्या-'मूलगुणा'प्राणातिपातनिवृत्यादयः 'व्याख्याता सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च XI'उत्सरगुणावसरेण' उत्सरगुणप्रस्तावेनायातमिदमध्ययनम्-इदानीं यत्प्रस्तुतम् । इह चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तथा चाह-निक्षेपे नामनिष्पन्ने, किमित्याह पिंडो म एसणा व दुपयं नामं तु तस्स नायव्यं । चउचउनिक्खेवेहिं परुवणा तस्स कायव्वा ।। २३४॥ १स संयतः समाख्यातो निरवद्याहार यो विद्वान् । धर्मकायस्थितः सम्यक् शुभयोगाना साधकः ॥ १॥ ** JamEscahonlineKI अध्ययनं -- "पिन्डैषणा" आरभ्यते ~324~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy