SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [८-९] दीप अनुक्रम [३९-४०] समणुजाणइ मणेणं एको वायाए विडयो कारणं तइओ. गओ तहओ मूलभेओ।इयाणि चउत्थो-ण करेड ण कारवेइ मणेणं वायाए काएणं इक्को न करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, गओ चउत्थो मूलभेओ । इयाणि पंचमो-ण करेइ ण कारवेइ मणेणं वायाए एकोण करेह करतं णाणुजाणइ विइओ ण कारवेइ करतं णाणुजाणइ तइओ, एए तिन्नि भंगा मणेणं वायाए लद्धा, अन्नेवि तिन्नि मणेणं पकाएण य लभंति, तहावरेऽवि वायाए काएण य लभंति तिन्नि, एवमेव सव्वे एए नय, पंचमोऽप्युक्तो मूल-13 भेदः । इदानीं षष्ठः-ण करेइ ण कारवेइ मणेणं इको, तहा ण करेइ करतं णाणुजाणइ मणेणं बिइओ, ण कार-1 वेइ करंतं णाणुजाणइ मनसैव तृतीया, एवं चायाए काएणवि तिन्नि तिन्नि भंगा लन्भंति, एएऽवि सब्वे णव, उक्तः षष्ठो मूलभेदः । सप्तमोऽभिधीयते-ण करेइ मणेणं वायाए कारणं एको, एवं ण कारवेद मणादीहिं बिइओ, करंतं णाणुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-ण करेइ मणेणं वायाए एको, मणेणं कारण य बिइओ, तहा वायाए कारण य तइओ, एवं ण कारवेइ एत्थंपि तिन्नि भंगा, एवमेव करतं | णाणुजाणइ एत्यपि तिन्नि भंगा, एए सब्बे णव, उक्तोऽष्टमः । इदानीं नवमः-ण करेइ मणेणं एको, ण कारवह विइओ, करंतं णाणुजाणइ तइओ, एवं वायाए बिइयं कायणवि होइ तइयं, एवमेते सब्वेऽवि मिलिया णव, नवमोऽप्युक्तः । आगतगुणनमिदानी क्रियते-लद्धफलमाणमेयं भंगा उ हवंति अउणपन्नास । १ लब्धं पासमानमेतत् मज्जास्तु भवन्ति एकोनपश्चाशत् । पश०२६ ~ 304~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy