SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक दीप अनुक्रम [३४] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [४], उद्देशक [ - ], मूलं [३] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः | मीप्येन तत्परिणामापत्त्या स्थितः इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्य नेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येवमाह ॥ उक्तं प्रथमं महाव्रतम् ॥ अहावरे दुच्चे भंते! महत्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवऽन्नेहिं मुसं वायाविजा मुसं वयंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कापणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते! महत्वए उवओमि सव्वाओ मुसावायाओ वेरमणं २ ॥ ( सू० ४ ) इदानीं द्वितीयमाह - 'अहावरे' इत्यादि, 'अधापरस्मिन् द्वितीये भदन्त ! महात्रते मृषावादाद्विरमणं, सर्वे भदन्त । मृषावादं प्रत्याख्यामीति पूर्ववत्, तथथा— 'क्रोधाद्वा लोभाद्वे' त्यनेनाद्यन्तग्रहणान्मानमायाप रिग्रहः, 'भयाद्वा हास्याद्वा' इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, 'णेव सयं मुखं वएज्ज'त्ति नैव मृषावाद - विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या Forane & Personal Use City ~ 294~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy