SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [२] दीप अनुक्रम [33] दशवैका ० हारि-वृत्तिः ॥ १४३ ॥ Ja Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [४], उद्देशक [ - ], मूलं [२] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( सूत्र० २ ) उक्तो जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम् — 'इचेसिं' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना' मिति, सुपां सुपो भवन्तीति सप्तम्यर्थे पछी, एतेषु षट्सु जीवनिकायेषु-अनन्तरोदितखरूपेषु नैव 'स्वयम्' आत्मना 'दण्डं' संघट्टन परितापनादिलक्षणं 'समारभेत' प्रवर्तयेत् तथा नैव 'अन्यैः' प्रेष्यादिभिः 'दण्डम्' उक्तलक्षणं 'समारंभपेत्' कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो 'न समनुजानीयात' नानुमोदयेदिति विधायकं भगवद्वचनम् । यतश्चैवमतो 'यावज्जीव'मित्यादि यावद् व्युत्सृजामि, एवमिदं सम्यक प्रतिपद्येतेत्यैदम्पर्य, पदार्थस्तु - जीवनं जीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः किमित्याह - 'त्रिविधं त्रिविधेनेति तिस्रो विधा विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन करणेन, एतदुपन्यस्यति मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह 'न करोमि स्वयं, न कारयाम्यन्यैः कुर्वन्तमध्यम्यं न समनुजानामीति, 'तस्य भवन्त ! प्रतिक्रामामी'ति १] लिडोकवाद, तथा च नायपुरुषवचनेनाप्युको क्षतिः, For ane & Personal Use Oily ~289~ ४ षड्जीवनिकाध्य० जीवस्वरूपं ॥ १४३ ॥ anetary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy