SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक [-] CASS+SAGESANSARKAASC दीप अनुक्रम ओऽसि ?, सो भणइ-अहंपि पव्वइस्सं, पच्छा सो दारओ भणइ-तं तुम्हे जाणह?, आयरिया भणंति-जा मो, तेण भणिय !-सो कहिंति ?, ते भणंति-सो मम मित्तो एगसरीरभूतो, पब्वयाहि तुम मम सगासे, तेण भणियं-एवं करोमि । तओ आयरिया आगंतु पडिस्सए आलोअंति-सचित्तो पड़प्पन्नो, सो पब्वइओ, पच्छा आयरिया उवउत्ता-केवतिकालं एस जीवइत्ति ?, णायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समुप्पन्ना-इमस्स थोवगं आउं, किं कायव्वंति ?, तं चउद्दसपुब्वी कम्हिवि कारणे समुप्पन्ने णिज्जूहति, दसपुव्वी पुण अपच्छिमो अवस्समेष णिज्जहर, ममंपि इमं कारणं समुप्पन्नं, तो अहमयि णिजहामि, ताहे आ-I ढत्तो णिजूहिउं, ते उ णिज्जूहिजता वियाले णिजूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणि जति” । अनेन च कथानकेन न केवलं 'येन वे'त्यस्यैव द्वारस्य भावार्थोऽभिहितः, किन्तु यदा प्रतीत्यैतस्या-13 दापीति, तथा चाह नियुक्तिकार: १स भगति-अहमपि प्रजिष्यामि, पश्चात् स दारको भणति-तं पूर्व जानीथ, आचार्या भणन्ति-भानीमः, तेन भणितम्-स कुत्रेति !, ते भणन्तिसमम मित्रमेकशरीरभूतः, प्रवज त्वं मम सकाशे, तेन भगित-एवं करोमि । आचार्यो आगस प्रतिधर्य आलोचयन्ति-सचित्तः प्रत्युत्पन्नः (लब्धः), स प्रजजितः, पश्चादाचार्या उपयुकाः कियन्तं काळमेष जीविष्यति !, शातं यावत्यण्मासान्, तदाऽऽचार्याणां बुदिः समुत्पन्ना-अस्य स्तोकमायुः, कि कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिचिदपि कारणे समुत्पन्ने उद्धराति, दशपूर्वी पुतरपश्चिमः अवश्यमेव उदरति, ममापौरं कारणं समुत्पत्रं तस्मादहमपि उद्धरामि, तदा भारत उद्धा, तानि नियमाणानि विकाले उद्धृतानि स्तोकावशेधे विचसे, तेन तद्दशवकालिक भण्यत इति, २ ई उद्धरण इत्यागमिको धातुरिति न्यायपहा. JEconomiTAT ~ 26~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy