SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [१] दीप दशवैका जम्हा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा । गुणपश्चरखतणओ घडुब्ब जीवो अओ अस्थि ॥ २१ ॥ भाष्यम् ।। ४ षड्जीवहारि-वृत्तिा व्याख्या-यस्मात् 'चित्तादयः अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एते निकाध्य च भवन्ति प्रत्यक्षाः, वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षवाद्धेतोघंटवजीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु जीवसिद्धिः ॥१२५॥ 3-सन्नात्मा, गुणप्रत्यक्षखात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धा, 'विरुद्धोऽसति बाधने इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयन लक्षणद्वारम् , इदानीमस्तित्वद्वारावसर, तथा चाह भाष्यकार: अधित्ति दारमहुणा जीवस्सइ अस्थि विजए नियमा । लोआवयमवधायस्थमुचए तथिमो देऊ ॥ २२ ॥ भाष्यम् ।। टा व्याख्या-अस्तीति द्वारमधुना-साम्प्रतमवसरमाप्त, तत्रैतदुच्यते-जीवः सन, पृथिव्यादिविकारदेहमात्ररूपः। सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह-अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपा-12 दानं भविष्यति परलोकयापी तु न विद्यते इति मोहापोहायाह-विद्यते 'नियमात् नियमेन, तथा चाहहा'लोकायतमतघातार्थ नास्तिकाभिप्रायनिराकरणामुच्यत एतत्, तस्य चानन्तरोदित एवाभिप्राय इति स फलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो ४ युक्तिमार्ग इति गाथार्थः॥ ॥ १२५॥ जो चिंतेइ सरीरे नस्थि अहं स एव होइ जीवो ति । न हु जीयमि असंते संसयउप्पायओ अन्नो ॥ २३ ॥ भाष्यम् ।। अनुक्रम [३२] ~253~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy