SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [3] दीप अनुक्रम [३२] दशवैका ० हारि-वृत्तिः ॥ १२३ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [४], उद्देशक [-] मूलं [१] / गाथा ||१५...|| निर्युक्तिः [२२४...], भाष्यं [१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः प्रक्रान्तानां यथासंख्यं, प्रतिज्ञाद्युल्लङ्घनेन चैतदभिधानं परोक्षार्थप्रतिपत्तिं प्रति प्रायः प्रधानाङ्गताख्यापनार्थ|मिति गाथार्थः ॥ साम्प्रतं प्रयोगानाह देहिंदियाइरितो आया खलु गझगाहगपओगा । संडासा अवपिंडो अययाराइन् विन्नेओ ॥ १४ ॥ भाष्यम् ॥ व्याख्या - देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्, न सर्वथाऽतिरिक्त एव तदसंबेदनादिप्रसङ्गादिति, अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः- अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत इत्याह-ग्राह्यग्राहकप्रयोगात्, ग्राह्या रूपादयः ग्राहकाणि-इन्द्रियाणि तेषां प्रयोगः-खफलसाधनव्यापारस्तस्मात् न शमीषां कर्मकरणभावः कर्तारमन्तरेण खकार्यसाधनप्रयोगः संभवति, अनेनापि हेत्वर्थमाह, हेतु| श्रादेयादानरूपत्वादिति । दृष्टान्तमाह-संदेशाद् आदानात् अयस्पिण्डावू आदेयात् 'अयस्कारादिवत्' लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदेश कायस्पिण्डवत्, यस्तु तद्नतिरिक्तः न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्य एवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमानादातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः ॥ उक्तमादानद्वारम् अधुना परिभोगद्वारमाह देहो सभोतिओ खलु भोजन्त्ता ओयणाइथालं व अन्नप्पउत्तिगा खलु जोगा परसुब्ब करणत्ता ॥ १५ ॥ भाष्यम् ॥ व्याख्या- देहः सभोक्तृकः खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतु:, ओदनादिस्थालयत्- स्थालस्थितौदनव For ane & Personal Use City ~ 249~ | ४ षड्जीवनिकाध्य० जीवसिद्धिः | ।। १२३ ।। brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy