SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति : [२२२...], भाष्यं [९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत दशबैका० सूत्रांक ॥ १२२॥ दीप अनुक्रम व्याख्या-द्विविधाश्च द्विप्रकाराश्च, चशब्दान्नवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैवि-1 पड़जीवध्यमाह-सूक्ष्मास्तथा बादराश्न, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाच बादरा इति, 'लोकनिकाध्य इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा || जीवसिद्धिः एव सर्वलोकेषु, न बादरा, कचित्तेषामसंभवात्,'द्वे एव च पर्याप्तकापर्याप्तकलक्षणे 'बादरविधाने बादरविधी, पशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थः । एतदेव स्पष्टयन्नाह सुहुमा य सबलोए परियावन्ना भवंति नायब्वा ।दो चेव बायराणं पजत्तियरे अ नायव्वा ॥ १०॥भाष्यम् ।। परूवणादार गयं ति॥ व्याख्या-सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके चतुर्दशरज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्या&ायापन्ना' इति तमेव सूक्ष्मपयोयमापन्नाः भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदी नाबादराणां पृथिव्यादीनां, चशब्दात् सूक्ष्माणां च, 'पर्याप्तकेतरी ज्ञातव्यो' पर्याप्तकापर्याप्तकाविति गाथार्थः ।। | उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार: लक्खणमियाणि दारं चिंध हेऊ अ कारणं लिंगं । लक्खणमिइ जीयस्स उ आयाणाई इमं तं च ॥ ११ ॥ भाष्यम् ॥ व्याख्या-लक्षणमिदानी द्वारमवसरमाप्तम्, अस्य च प्रतिपत्त्यतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूप|| मेवाह-चिह्न हेतुश्च कारणं लिङ्ग लक्षणमिति । तत्र चिहम्-उपलक्षणं, यथा पताका देवकुलस्य, हेतु:-नि-II सा॥१२२ मित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणम्-उपादानलक्षणं, यथा मृन्ममृणत्वं घटवलीय [३२] ~ 247~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy