SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११-१५|| नियुक्ति: [२१४...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत दशवैका. हारि-वृत्तिः क्षुल्लिकाचारकथा. साधुस्वरूपं सूत्रांक -१५|| तश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति सूत्रार्थः ॥१०॥ किमित्यनाचरितं ?, यतस्त एवंभूता भवन्तीत्याह पंचासवपरिषणाया, तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ ११॥ आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, सं. जया सुसमाहिया ॥ १२॥ परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणट्रा, पक्कमंति महेसिणो ॥ १३ ॥ दुक्कराई करित्ताणं, दुस्सहाई सहेत्तु य । केइस्थ देवलोएसु, केइ सिज्झंति नीरया ॥ १४ ॥ खवित्ता पुव्वकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिव्वुड ॥१५॥ त्ति बेमि। गाथा पं०३१॥इइ खुड्डि यायारकहज्झयणं तइयं ॥३॥ 'पञ्चाश्रवा' हिंसादयः 'परिज्ञाता द्विविधया परिज्ञया-ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परि-समन्ताज्ज्ञाता यैस्ते पश्चाश्रवपरिज्ञाताः, आहितान्यादेराकृतिगणत्वान्न निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञातपशाश्रवा इति वा, यत एव चैर्वभूता अत एव 'त्रिगुप्ता' मनोवाक्कायगुप्तिभिः गुप्ता । 'षट्सु संयता दीप अनुक्रम [२७-३१] ला॥११८॥ अथ साधुत्व-स्वरुपस्य कथनं क्रियते ~239~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy