SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ।।११..।। दीप अनुक्रम [re..] दशका० हारि-वृत्तिः ॥ १०८ ॥ “दशवैकालिक" - मूलसूत्र ३ ( मूलं निर्युक्तिः + भाष्य |+वृत्तिः) (मूलं+निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [ - ], मूलं [-] / गाथा ||११...|| निर्युक्ति: [१९१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः तहेबागया सहओ दव्यवओ कओ । तइयदिवसे बुद्धिमन्तो अमदपुत्तो संदिट्ठो अज तुमे भत्तपरिव्वओ दायव्वो, एवं हवड ति, सो गओ करणसालं, तत्थ य तईओ दिवसो वबहारस्स छिज्जतस्स परिच्छेजं न गच्छह, दो सबत्तीओ, तासिं भत्ता उवरओ, एक्काए पुत्तो अस्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उबचरइ, भणइ य-मम पुत्तो, पुत्तमाया भणइ य-मम पुत्तो, तासिं ण परिजिइ, तेण भणियं-अहं छिंदामि ववहारं, दारओ दुहा कज्जड दव्वंपि दुहा एव, पुत्तमाया भगह ण मे दध्वेण कजं दारगोऽवि तीए भव जीवन्तं पासिहामि पुतं, इयरी तुसिणिया अच्छइ, ताहे पुतमायाए दिष्णो, तहेव सहस्सं उबओगो । चउत्थे दिवसे रायपुत्तो भणिओ-अज रायपुत्त! तुम्हेहिं पुण्णाहिएहिं जोगवहणं वहियव्वं, एवं भवड त्ति, तओ रायपुरतो तेसिं अंतियाओ णिरगंतुं उज्जाणे दियो, तंभि य णयरे अपुसो राया मओ, आसो अहिवा सिओ, जीए रुकखछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं, १ तथैवागताः पतिको द्रव्यव्ययः कृतः तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः संदिष्टः- अय स्वया भक्तपरिव्यय दातव्यः एवं भवत्विति स गतः करणशाला, तत्र च तृतीयो दिवसो व्यवहार चिन्दतः परिच्छेदं न गच्छति द्वे सपत्न्यी, तयोर्भतोंपरतः, एकस्याः पुत्रोऽस्ति इतरापुत्रा च सा से दारकं स्नेहेनोपचरति भगति च मम पुत्रः पुत्रमाता भणति च मम पुत्रः तयोर्न परिच्छियते, तेन भणितं निधि व्यवहारं दारकं द्विधा करोतु द्रव्यमपि द्विधैव पुत्रमाता भगति न मे द्रव्येण कार्य दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रं इतरा तूष्णीका तिष्ठति तदा पुत्रमात्रे दत्तः तथैव सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणितः अथ राजपुत्र भवता पुण्याधिकेन योगवहनं बोढव्यं, एवं भवत्विति ततो राजपुत्रस्तेषां पार्श्वत् निर्मखोयाने स्थितः तस्मिथ नगरेऽपुत्रो राजा मृतः, अभोऽधिवासितः यस्यां वृक्षच्छायायां राजपुत्रो निषण्णो न सा परावर्तते, ततोऽथेन तस्योपरि स्थित्वा हेषितं For ane & Personal Use City ~219~ ३ क्षुल्लिकाचारकथा० अर्थकथा यां दक्षत्वा दिषु सार्थ कथा ॥ १०८ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy