SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६.. ] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-], निर्युक्तिः [१९१], भाष्यं [ ४...] मूलं [-] / गाथा ||११...|| आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित दक्खत्तणयं पुरिसस्स पंचगं सङ्गमाहु सुंदरं । बुद्धी पुण साहस्सा सरसाहस्साई पुनाई ॥ १९९ ॥ व्याख्या- 'अर्थकथे 'ति विद्यादिरर्थस्तत्प्रधाना कथाsर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः । अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम्-विलं पचत्थकहा जो विजाए अत्थं उवज्जिणति, जा एगेण विज्ञा साहिया सा तस्स पंचयं पइप्पभायं देह, जहा वा सचइस्स विजाहरचकवहिस्स विज्ञापभावेण भोगा उवगया, सबइस्स उप्पत्ती जहा य सहकुलेऽवस्थितो जहा य महेसरो नाम कयं एवं निरवसेसं जहावस्सए जोगसंग हेसु तहा भाणियत्वं विजत्ति गयं । इयाणि सिप्पत्ति, सिप्पेणत्थो उवज्जिणइ त्ति, एत्थ उदाहरणं कोकासो जहावस्सए, सिप्पेत्ति गयं, इयाणिं उवाएत्ति, एत्थ दिहंतो चाणक्को, जहा चाणक्केण नाणाविहेहिं उवायेहिं अत्थो उवजिओ, कहं? दो मज्झ घाउरसाओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए ति १ विद्यां प्रतीत्यार्थकथा यो विद्ययाऽर्धमुपार्जयति यावदेकेन विद्या साधिता सा तस्मै पच्चर्क प्रतिप्रभातं ददाति यथा वा सत्यकिनो विद्याधरचक्रवर्त्तिनो विद्याप्रभावेण भोगा उपनताः, सत्यकिन उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतं एतभिरवशेषं यथाऽऽपश्यके योगसंग्रहेषु तथा गणितव्यं । विधे विगतं इदानीं शिल्पमिति, शिल्पेनार्थ उपायते इति अत्रोदाहरणं कोकाशी यथाऽवश्यके शिल्पमिति यतं इदानीमुपाव इति, अत्र दृष्टान्तचाणक्यः, यथा चाणक्येन बहुविधैपायैरर्थं उपार्जितः कथं द्वे मम धातुरके, एतदप्याख्यानकं यथावश्यके तथा भणितव्यं उपाय प्रति अर्थकथा आदि चत्वारः कथानां दृष्टान्ता: Forte & Personal Use City ~ 216~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy