________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
क्षुल्लिकाचारकथा
ज्ञानाचाराः
||११..||
दीप अनुक्रम [१६..]
दशवैकातिओ सो भणइ-एयस्स केरिसो जोओ?, आयरिया भणंति-जाव ण ठाइ ताव आयंबिलं कायब्वं, हारि-वृत्तिःतओ सो भणह-तो एवं चेव पढामि, तेण तहा पढ़तेण वारस रूवाणि पारससंबच्छरेहिं अहियाणि,
ताव से आयंबिलं कयं, तओ णाणावरणिशं कम्मं खीणं, एवं जहाऽसगडपियाए आगाढजोगो अणुपालिओ तहा सम्म अणुपालियव्वं, उवहाणेत्ति गयं । तथा 'अनिण्हवणि'त्ति गृहीतश्रुतेनानिहवः कार्यः, य- द्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्त:-ऐगस्स पहावियस्स खुरभंड विजासामत्येण आगासे अच्छा, तं च एगो परिवायगो वहहिं उवसंपजणाहिं उवसंपज्जिऊण, तेण
सा विजा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजणेण पूहजइत्ति, रन्ना य पुच्छिओ-भयवं! ४ किमेस विजाइसयो उय तवाइसओ त्ति?, सो भणइ-विजाइसओ, कस्स सगासाओ गहिओ?, सो भणइ |-हिमवंते फलाहारस्स रिसिणो सगासे अहिजिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडसि
ततः स भणति-एतस्य कीडशो योगः१, आचार्या भणन्ति-यावमायाति तावदाचामाम्लं कर्त्तव्यं, ततः स भणति-तदैवमेव पठामि, तेन तथा पन्ता। द्वादश काव्यानि द्वादशभिः संवत्सरैरधीतानि, तावत्तेनाचाम्लानि कृतानि, ततो ज्ञानावरण कर्म क्षीणं, एवं यथाऽशकट पित्राऽऽगादयोगोऽनुपालितसाधा। सम्यगनुपालवितव्यः उपचानमिति गतं। २ एकस्य नापितस्य सुरप्राविभाजन विश्वासामोनाकाशे विष्वति, तं का परिवार बहुभिरूपसंपद्भिरूपसंपय (स्थितः), ततस्ता विद्या सन्धवान्, ततोऽन्यत्र गरवा त्रिदण्टेनाकाशगतेन महामनेन पूज्यते.राशा च पृष्ठ-भगवन् । किमेष विद्यातिशय उत। तपोऽतिशय इति!, स भणति--विद्यातिशया, फस्य सकाशाद् गृहीतः, स भणति-हिमवति फलाहाराहपेः सकाशे अधीतः, एवं तूकमाने संक्लेशदुष्टतया ताभिदण्टं सटदिति
Gn
~213~