SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१७७...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| दीप मावण्णो, भणियं चणेण-पडिणियत्तामि, तीए वेरग्गपडिओत्ति णाऊण अणुसासिओ 'अणिचं जीवियं कासमभोगा इत्तरिया एवं तस्स केवलिपन्नत्तं धम्म पडिकहेइ, असिहो जाणाविओ य पडिगओ आयरियस-1x गासं पवजाए चिरीभूओ। एवं अप्पा साहारेतब्बो जहा तेणंति सूत्रार्थः ॥ ४॥ एवं तावदान्तरो मनोनिग्र-8 हविधिरुक्ता, न चायं वाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह आयावयाहि चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥५॥ अस्य व्याख्या-संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापर्य' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहणसमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा 'त्यज सौकुमार्य परि त्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम् , तथाहि-सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च | मार्थनीयो भवति, एवमुभयासेवनेन 'कामान' प्राग्निरूपितस्वरूपान् 'क्राम उल्लङ्य, यतस्तैः कान्तः क्रान्तमेव दुःखं, भवति इति शेषः, कामनिवन्धनवाहुःखस्य,खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाहछिन्द्धि द्वेषं व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क?, कामेष्विति गम्यते, शब्दादयो हि मापनः, भणितं चानेन–प्रतिनिवते, तथा वैराग्यपतित इति ज्ञात्वाऽनुशासितः, 'अनिलं जीवितं कामभोगा इश्वराः' एवं सस्मै केवलिप्रज्ञप्तं धर्म कापरिकथयति, अनुशियेशापितच प्रतिगत आचार्यसकाशं प्रत्रयायो स्थिरीमतः, एबमामा धारयितव्या या वनात. अनुक्रम [१०] ~192~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy