SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक |||| दीप अनुक्रम [६] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) निर्युक्ति: [१६४], भाष्यं [ ४... ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः अध्ययनं [२], उद्देशक [-] मूलं [-] / गाथा ||१|| दशयैका ० हारि-वृत्तिः ॥ ८६ ॥ येन कारणेन तेन (ते) सामान्येनैव कामरागः कामा इति गायार्थः ॥ अन्ये पठन्ति उत्क्रामयन्ति यस्मादिति, अत्र चाबुधजन एवं विशेष्यः, शेषं पूर्ववत् ॥ १६४ ॥ अन्नंपिय से नाम कामा रोगति पंडिया विंति । कामे परमाणो रोगे परथेइ खलु जंतू ।। १६५ ।। व्याख्या - अन्यदपि च 'एषां' कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रुवते, किमित्येतदेवमत आह- कामान प्रार्थयमान:-अभिलषन रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे कायोपचारादिति गाथार्थः ॥ १६५ ॥ इत्थं पूर्वार्धे सूत्रस्पर्शिकनिर्युक्तिमभिधायाधुनोत्तरार्धे पदावयवमधि कृत्याह णामपयं ठवणपर्यं दव्वपर्य चेव होइ भावपयं । एवेत्कंपिय एत्तो णेगविहं होइ नायव्यं ।। १६६ ।। व्याख्या नामपदं स्थापनापदं द्रव्यपदं चैव भवति भाषपदम् एकैकमपि च 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ १६६ ॥ अवयवार्थ तु नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपदमभि|धित्सुराह आउट्टिमडकिनं उण्णेजं पीलिमं च रंगं च गंधिमवेदिमपूरिम वाइमसंघाइमच्छेजं ॥ १६७ ॥ व्याख्या आकोहिमं जहा रूवओ हेट्ठा वि उबरिं पि मुहं काऊन आउडिज्जति, उत्कीर्ण शिलादिषु ना १ आकुट्टिकं यथा रूप्यकोऽपस्थादपि उपयंति मुखं कृत्वाऽकुते. For ne&Personal Use City ~ 175 ~ २ श्रामण्यपूर्वकाध्य० कामस्य पदस्य च निक्षेपाः ॥ ८६ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy