SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक |||| दीप अनुक्रम [६] दश. १५ Ja Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [२], उद्देशक [-] मूलं [-] / गाथा ||१|| निर्युक्ति: [१६०], भाष्यं [४... ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्वं पूर्वा दिग, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम् - आदित्योदयमधिकृत्य यत्र या पूर्वा दिक, उक्तं च- "जस्स जओ आदियो उदेह सा तस्स होइ पुच्चविसा" इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापनं (कं) प्रतीत्य पूर्वा दिक यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्व चतुर्दशानां पूर्वाणामाद्यं तच उत्पाद पूर्वम्, एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम्, अप्रत्यक्ष खरूपाणि चैतानि, भावपूर्वम्-आयो भावः स चौदधिक इति गाथार्थः ॥ १६० ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववन्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयम्, तचेदम् कहं नु कुजा सामपणं, जो कामे न निवारए। पए पए विसीदंतो, संकप्पस्स वसं गओ ? ॥१॥ अस्य व्याख्या - इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिबन्धनं भावार्थमात्रमुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदृश्यैपाठान्तरपरित्यागेन दृइयं व्याख्यायते - 'कथं नु कुर्याच्छ्रामण्यं यः कामान्न निवारयति ?' 'कथं' केन प्रकारेण, नु क्षेपे, यथा कथं तु स राजा यो न रक्षति, कथं नु स वैयाकरणो योऽपशब्दान् प्रयुङ्क्ते, एवं कथं नु स कुर्यात् 'श्रामण्यं' भ्रमणभावं यः कामान् 'न निवारयति' न प्रतिषेधते ?, किमिति न करोति ?, तत्र “निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्” इति वचनात् ५ यस्य यत आदित्य उदेति सा तस्य भवति पूर्वदिग् २ पूर्ववृत्त दर्शनेऽप्याशेषु दयमानेष्वदृश्यमानता For & Personal Use City ~ 172~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy