SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१४४], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत १दुमपु पिका सूत्रांक/ गाथांक ||५|| दीप अनुक्रम [१] दशवैका० अजिईविय सोपहिया वहगा जइ तेऽपि नाम पुजंति । अग्गीवि होज सीओ हेउविभत्तीण पडिसेहो ॥ १४४ ॥ हारि-वृत्तिः व्याख्यान जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते, उपधिश्छन मायेत्येनान्तरम् , उपधिना-1 सह वर्तन्त इति सोपधयो-मायाविनः परय॑सका इतियावत् अथवा उपधातीत्युपधिः-वस्त्राद्यनेकरूपः । दशाव परिग्रहः, तेन सह वर्तन्ते येते तथाविधा महापरिग्रहा इत्यर्थः, वर्धन्तीति वधका:-प्राण्युपमर्दकर्तारः यवा KI 'जइ तेवि नाम पुजति सि यदीति पराभ्युपगमसंसूचक, त इति याज्ञिकाः, अपिः संभावने, नाम इति । निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्तन्ते, यदि ते नाम पूज्यन्ते तयग्निरपि भवेच्छीतः, न च कदाचिदष्यसी शीतो भवति, तथा वियदिन्दीवरनजोऽपि वान्ध्येयोरस्थलशोभामाद-15 धीरन्, न चैतदू भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिना जनेन पूज्यन्ते तथापि तेषां न मङ्गलस्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपि वस्तूनि तद्रूपाध्यारोपेण प्रवृत्तः, तथाहि-अकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति, अतथाभूते वस्तुनि तदुद्ध्या तेषामप्रवृत्तः, |सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादया, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिना, तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीणत्ति एष हेतुतद्विभक्त्योः पर्यायाः प्र. २ षध हिंसायामित्यन्यपठितधातुगणापेक्षयाऽयं प्रयोगः, अगणपठितं वधि हँसार्थमाश्रित्य स्यात्परै तन्त्रात्मनेपदसम्भवः, यदि ॥७८ ॥ | तेषामर्थान्तरेऽपि अनियमस्वादीन् प्रतीलपेक्ष्य स्वात्परस्मैपविता सदा तत्रापि न दोषः, 555 ~159~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy