SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [२०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत |पिका सूत्रांक/ गाथांक धर्म दीप अनुक्रम दशवैका०४ अर्शआदेराकृतिगणवादच्प्रत्ययः अगारा-गृहस्थाः न अगारा-अनगाराः, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, दुमपुहारि-वृत्तिः ततश्च बहव एव नाल्पाः, रागादिजेतृत्वाजिनास्तच्छिष्याः-तद्विनेया गौतमादयः, आह-अहंदादीनां परो क्षत्वात् दृष्टान्तत्वमेवायुक्तम् , कथं चैतद्विनिश्चीयते? यथा ते देवादिपूजिता इति, उच्यते, यत्तावदुक्तं 'परोक्ष- पश्चावयवं ॥ ६२॥ त्वादिति, तदुष्टम् , सूत्रस्य त्रिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चया-1| याह-वृत्तम्-अतिक्रान्तम् अनुवत्तेमानेन-साम्प्रतकालभाविना ज्ञायते, कथमित्यत आह-'यद्' यस्माद । नरपतयोऽपि-राजानोऽपि प्रणमन्ति, इदानीमपि भावसाधू, ज्ञानादिगुणयुक्तमिति गम्यते । अनेन गुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः ।। ९०॥ उपसंहारो देवा जह तह रायावि पणमइ सुधम्म । तम्हा धम्मो मंगलमुकिहमिद अ निगमणं ।। ९१ ॥ व्याख्या-'उपसंहारः' उपनया, स चायम्-देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति । यस्मादेवं तस्माद्देवादिपूजितत्वादू धर्मों मङ्गलमुत्कृष्टमिति च निगमनम् । 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन मिति गाथार्थः ॥ ९१ ॥ उक्तं पञ्चावयवम्, एतदभिधानाचार्थाधिकारोऽपि धर्मप्रशंसा । साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति-इह च दशावयवाः-प्रति-| ॥६२।। ज्ञादय एवं प्रतिज्ञादिशुद्धिसहिता भवन्ति । अवयवत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञा-IN [1] JanEducated ~127~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy