SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [?] दशवैका ० हारि-वृत्तिः ।। ५९ ।। “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [८८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः सा सगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा । व्याख्या-सा शकटतित्तिरी व्यंसकहेती भवति ज्ञातव्येत्यक्षरार्थः ॥ भावार्थः कथानकादवसेयः तच्चेदम्जहां एगो गामेल्लगो सगडं कट्ठाण भरेऊण नगरं गच्छइ, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सो तं गिण्हेऊण सगडस्स उबरिं पक्खिविऊण नगरं पट्टो, सो एगेण नगरघुत्तेण पुच्छिओ-कहं सगडतितिरी लब्भइ ?, तेण गामेलएण भण्णइ-तप्पणादुयालियाए लब्भति, तओ तेण सक्खिण आहणित्ता सगडं तित्तिरीय सह गहियं, एत्तिलगो चैव किल एस वंसगो त्ति, गुरवो भणति तओ सो गामेल्लगो दीणमणसो अच्छह, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छर, तेण सो दिट्ठो, तेण पुच्छिओ-किं शियायसि अरे देवाणुप्पिया १, तेण भणियं अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं मा बीहिह, तप्पणादुयालियं तुमं सोबयारं मग्ग, माइहाणं सिक्खाविओ, एवं भवन्ति भणिऊण तस्स सगासं गओ, १ थैको प्रमेयकः शकटं काठैर्भूत्वा नगरं गच्छति, तेन गच्छता अन्तरका वित्तिरिका मृता दृष्टा, सतां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगरं प्रविष्टः स एकेन नगरधूर्तेन पृष्टः कथं शकटतित्तिरी लभ्यते, तेन प्रामेयकेण भाष्यते, मध्यमानसानुकेन ( प्राकृतत्वाव्यत्ययः) लभ्यते, ततस्तेन साक्षिण उपहत्य शकटं तित्तिय सह गृहीतम् एतावानेव किलैष व्यंसक इति । गुरवो भणन्ति ततः स प्रामेयको दीनमनाः तिष्ठति तत्र बैको मूलदेनसदृशो मनुष्य आगमत, तेन स दृष्टः तेन पृष्टः किं ध्यायति अरे देवानुप्रिय ? तेन भणितम् अहमेकेन व्यवहारिणाऽनेन प्रकारेण चलितः तेन भणितं मा भैषीः मध्यमानसक्तुर्क खं सोपचारं मार्गय, मातृस्थानं शिक्षितः, एवं भवत्विति भणित्वा तस्य सकाशं गतो, For hate & Personal Use Oily ~ 121 ~ १ द्रुमपुष्पिका० व्यंसकहेतौ शकटतित्तिरी ॥ ५९ ॥ by dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy