SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [८३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत १ दुमपु. प्पिका सूत्रांक/ स गाथांक आत्मोपन्यासदुरुपनीते दीप अनुक्रम दशवैका० अणिमिसगिहण भिक्खुग दुरुवणीए उदाहरणं ॥ ८३॥ हारि-वृत्तिः । व्याख्या-अनानिमिषा-मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम् , इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोको त्त रमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरायः॥ भावार्थः कथानकादवसेयः, तचेदम्-किल कोइ तचणिओ जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ-आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयम्-"कन्धाऽऽचार्याधना ते ननु शफरवधे जालमनासि मत्स्यान , ते मे मद्योपदंशान। पिथसि ननु ? युतो वेश्यया यासि वेश्याम् ? । कृत्वाऽरीणां गलेही क नु तव रिपचो? येषु सन्धि छिनधि, चौरस्त्वं? यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि ॥१॥ इदं लौकिकं, चरणकरणानुयोगे तु-देय सासणस्सवण्णो जायइ जेणं न तारिस बूया । वादेवि उवहसिज्जइ निगमणओ जेण तं चेव ॥ १॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारं, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह पत्तारि उपनासे तव्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होति इणमो उदाहरणा ।। ८४ ॥ व्याख्या-चत्वारः 'उपन्यासे विचार्य अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामी-सूचनात् सूत्र १ किल कश्चित् बौद्धः आलव्यातकरो मत्स्यवधाय पलितः, धूर्तेन भण्यते--आचार्या अपना ते कन्या, स भणति–जालमेतत्. २ इति शासनस्याव? हैजायते येन न ता ब्रूयात् । यादेऽप्युपहरखते निगमनधो गेन तथैव ॥१॥ [१] ~111~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy