SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक गाथांक |||| दीप अनुक्रम [3] दशवैका ० हारि-वृत्तिः ॥ ४९ ॥ Ja Education “दशवैकालिक”- मूलसूत्र ३ (मूलं निर्युक्तिः + भाष्य | + वृत्तिः) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्तिः [ ७६ ], भाष्यं [-1 मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः उबलम्भम्मि मिगाव नाहियवाईबि एव वक्तव्वो । नत्वित्ति कुविन्नाणं आयाऽभावे सह अजुत्तं ॥ ७६ ॥ व्याख्या - उपालम्भे प्रतिपाद्ये मृगावतिदेव्युदाहरणम् । ऐयं च जहा आवस्सए दब्बपरंपराए भणियं तहेब दट्ठव्वं, जाव पव्वइया अज्जचंदणाए सिस्सिणी दिण्णा । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंद्रादिचा सविमाणेहिं बंदि आगया, चउपोरसीयं समोसरणं कार्ड अत्थमणकाले पडिगया, तओ मिगावई संभंता, अयि ! वियालीकति भणिऊणं साहुणीसहिया जाव अज्जचंद्णासगासं गया, ताव य अंधयारयं जायं, अज्जचंदणापमुहाहिं साहुणीणं ताव पडियंनं, ताहे सा मिगावई अजा अजचंदणाए उवालभइ, जहा एवं णाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि ?, अहो न लट्ठयं, ताहे पणमिण पाए पडिया, परमेण विणएण खामेइ, खमह मे एगमवराहं णाहं पुणो एवं करेहामिति । अजचंदणा य किल तंमि समए संथारोबगया पत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमं च अंधयारं वहह, १ एतच यथाऽवश्यके द्रव्यपरम्परायां भणितं तथैव द्रष्टव्यं यावत्नजिता आर्यवन्दनाये शिष्या दत्ता । अन्यदा भगवान् विहरन् कोशाम्यां समवसृतः, चन्द्रादिली विमानाभ्यां वन्दितुमागती, चतुष्पौरुषीकं समवसरणं कृत्वाऽस्तमयनकाले प्रतिगती, ततो मृगावती सम्भ्रान्ता अयि विद्यालीकृतमिति भणित्या साध्वीसहिता यावदार्य चन्दनासकाशं गता तावचान्धकारं जातम् आर्यचन्दनाप्रमुखाभिः साध्वीभिस्तावत्प्रतिकान्तं तदा सा मृगावल्या आर्यचन्दनयोपालभ्यते | यथैवं नाम त्यमुत्तमकुलप्रसूता भूत्वा एवं करोषि ?, अहो न उष्टं तदा प्रणम्य पादयोः पतिता परमेण विनयेन क्षमयति, क्षमख ममैकमपराधं नाई पुनरेवं करिष्यामि इति आर्यवन्दना व किल तस्मिन् समये संखारोपगता प्रमुप्ता, इतरस्या अपि परसंवेगगतायाः केवलज्ञानं समुत्पन्नं परमं चान्धकारं वर्तते For ane & Personal Use City ~ 101 ~ १ द्रुमपुष्पिका० तद्देशे उ पालम्भो० ॥ ४९ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy