SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७४] → "नियुक्ति: [३५] + भाष्यं [३४] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३५|| उत्तीर्णश्चोदकतीरे तावत्तिष्ठति यावन्निष्प्रगलो जातश्चोलपट्टकः, अधासौ प्रदेशः सभयस्ततः सभये प्रलम्बमानं चोल-8 पढ़कं गृहीत्वा प्रजति । कथम् -'कायेन' शरीरेणास्पृशन्, शरीरकृताप्कायविराधनाभयात् , यदा तु नद्यामवतरतो गृही सहायो नास्ति ततः किं कर्तव्यमित्याहअसइ गिहि नालियाए आणखेडं पुणोऽवि पहियरणं । एगाभोग पडिग्गह केई सवाणि न य पुरओ॥३६॥3 | गृहस्थाभावे नालिकया तन्नदीजलं 'आणखेड' परीक्ष्य गन्तव्यं, नालिका यात्मप्रमाणा चतुरङ्गुलाधिका यष्टिका तया || परीक्ष्य 'पुणोऽवि पडियरण'न्ति पुनः प्रतिनिवृत्त्य प्रतिचरणा-आगमनं करोति, आगत्य च 'एगाभोग'त्ति एकत्राभोगः, भाभोगः-उपकरणं 'एकत्ति एकत्र करोति, एकत्र बनातीत्यर्थः, 'पडिग्गह'त्ति पतबह च पृथगधोमुख धनपात्रकबन्धेन| बनाति, तं च हस्तेन गृह्णाति तरणार्धम् । केचित्त्वेवमाहुः-पतगह उपलक्षणं पात्रकाणां, ततश्च सर्वाण्येव पात्रकाणि अधोमुखानि धनेन चीरेण बध्यन्ते तरणार्थमिति । एस ताव सामण्णेण नदीए अत्यग्घाए गच्छंतस्स विही भणिओ, यदुत-एगाभोगपडिग्गह केई सवाणि'त्ति, नावाएवि आरुहंतस्स एसेव विही, किंतु नावाए चडतो 'न य पुरउत्ति नावाए पढमं| नारुहइ-अग्गिमो न चडइ, प्रवर्तनाधिकरणदोषात्, भद्दगपंतदोसातो य, जइ भद्दओ तओ सउणंति मन्नमाणो आरु-15 महइ, अह पंतो तओ अवसउणति मण्णमाणो कोवं गेण्हति । तथा चसद्दओ मग्गओवि णारोहइ-निपच्छिमो नारुहइ. मा सा अद्धारुहंतस्सेव वञ्चिहिति णावा, अतो थेवेसु आरूढेमु गिहिसु आरुहइ॥ सागारं संवरणं ठाणतिरं परिहरिचनावाहे । ठाइ नमोकारपरो तीरे जयणा इमा होइ ॥ ३७॥ EXACCESAKASKARNAKC दीप अनुक्रम [७४] ~68~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy