SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||७०० || दीप अनुक्रम [१०५३] Educator “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [ ७००] + भाष्यं [ ३२१... ] + प्रक्षेपं [३०...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः मूलं [ १०५३ ] • → मुनि दीपरत्नसागरेण संकलित पडू, एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधानानि, तंत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊर्द्ध जघन्यानि वक्ष्य इति । ग्रीष्मे पश्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षड् पुनः हेमन्ते जघन्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह अहाहा हत्था दीहा छत्तीस अंगुले रुषा । वितियं पडिग्महाओ ससरीराओ य निष्पन्नं ॥ ७०१ ॥ अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, पत्रिंशदङ्गुलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाणं पतङ्ग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति- भिक्षाटनकाले स्कन्धः पात्रकं चाच्छाद्यते यावता तत्प्रमाणं पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह पुष्पफलोदयर रेणुसडणपरिहारपाय रक्खट्टा । लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ ७०२ ॥ अस्थगित पात्र पुष्पं निपतति तत्संरक्षणार्थे पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थं च पटलग्रहण| तथा रजः - सचित्तपृथिवीकायस्तत्संपातरक्षणार्थं च, रेणु:-धूलिस्तत्संपातरक्षणार्थं, शकुनपरिहारः- शकुनपुरीषं तत् कदाचि | दाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थं लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदर्थं च पटलानि भवन्तीति । इदानीं रजस्त्राणप्रमाणप्रतिपादनायाह माणं तु रत्ताणे भाणपमाणेण होइ निष्पन्नं । पायाहिणं करें मज्झे चउरंगुलं कमः | ७०३ ॥ For Penal Pyssa Lise Only ~428~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy