________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥२९॥
दीप
अनुक्रम
[३२]
" ओघनिर्युक्ति”- मूलसूत्र-२ / १ (मूलं+निर्युक्तिः + वृत्तिः)
"निर्युक्तिः [...] आयं [२१] + प्रक्षेपं [३]...]
०
आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मूलं [३२]
●
मुनि दीपरत्नसागरेण संकलित
-
| अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-'अणिच्छ तद्दिवर्स' अनिच्छति तस्मिंस्तस्य साधोर्गमनं तद्दिवसं स्थित्वा छिद्रं लब्ध्वा नष्टव्यं तैश्च किं संहतैर्गन्तव्यमाहोश्विदन्यथेत्याह- 'जइ विंदघाइभेओ तिदुएगो जाव' यद्यसौ वृन्दघातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्त इत्याह-'जहा अलाउवमा अलातम्-उल्मुकमुपमानं दृष्टान्तस्तेनोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्ते नान्यधेति, तदर्थं भेदः, एवमशिवादेकाकी भवति । यदि सो कूवति ताहे एको भष्णति-जो (जइ) समत्थो तुमं ताहे छिदं नाऊण बितिअदिवसे एज्जासि, तस्स पुण मज्जाया- ते विसज्जेयथा, मा मम को मरंतु, जाहे सोडवि मिलिओ ताहे सवे एगतो वच्च॑ति, जाहे तेसिं एगतो वच्चंताणं कोइ विघाओ हुज्जा, एस बिंदधाई, जत्थ बहुगा तत्थ पडति, दिहंतो कट्ठसंघाओ पलितो, सो दुहा कओ पच्छा एक्केकं दारुगं न जलति, एवं तेऽवि जइ गहिआ ताहे दुहा कज्जंति, एवं तिहा, जाव तिष्णि तिष्णि जणा, एगो पडिस्सयवालो संघाडओ हिंडइ, अह तहवि. न मुयति ताहे दो दो होंति, अह दोवि जणा न मुयइ ताहे एगागी भवति, तेसिं उवगरणं ण उवहम्मति, एवं ता एकलओ दिठ्ठो असिवेण ॥ केन पुनरुपायेनैकत्वविशेषणजुष्टा नष्टाः सन्त एकत्र प्रदेशे संहियन्ते ? इत्याह-
१ यदि स जति तदा एको भण्यते यदि समर्थवं सदा शिरा द्वितीयदिवसे आयायाः, तस्य पुनर्मर्यादा ते विसर्जयितव्याः, मा मम कार्याय मार्बु, यदा सोऽपि मीलितस्तदा सर्वे एकतो यजन्ति यदा तेषामेकतो व्रजतां व्याघातो भवेत् एष वृन्दधावी यत्र बहवस्तत्र पतति दृष्टान्तः काष्ठसंघात प्रदीप्तः स द्विधाकृतः पञ्चादेकैकं दारु न ज्वलति एवं तेऽपि यदि गृहीताखदा द्विधा क्रियन्ते, एवं त्रिधा यावत्रयस्त्रयो जनाः, एकः प्रतिश्रयाला संघाटको हिण्डते, अघ तथापि न मुञ्चति तदा द्वी द्वापि भवतः, अथ द्वापि जनो न मुञ्चति तदैकाकिनों भवन्ति तेषामुपकरणं नोपम्यते, एवं तावदेकाकी दृष्टोऽशिवेन ।
For Parts Only
~36~
ayor