SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८३२] → “नियुक्ति : [५३०] + भाष्यं [२७४...] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र श्रीओषनिर्यकि द्रोणीया वृत्तिः ॥१७९॥ ||५३०|| 052 एमेच पूहयमिवि एकमिवि पहया जइगुणा उ । यो बहनिवेसं हह नचा पूयए महमं ॥३०॥ भिकादितम्हा जइ एस गुणो एकमिवि पूइयंमि ते सवे । भत्तं वा पाणं वा सवपयत्तेण दाययं ॥ ५३१ ॥ दानं नि. सुगमा ॥ यदा पुनरादरेण निमन्त्रयते तदायं महान् गुणः-सुगमा ॥ अत्राह परः-अथ का पुनरय नियमः । यदे-18 ५२४-५२५ कस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चैकस्मिन् एकपूजायाँ संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह-ज्ञानं दर्शनं च तपस्तथा सर्वेपूजा |नि.५२६संयमच एते साधुगुणा वत्तेन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां, यतश्चैवमत एकस्मिन् साधौ हीलिते-अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा 'हीलिताः' अपमानिता भवन्ति ॥ |वृत्त्य नि. एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि 'बहुनिवेसं' बलायमित्यर्थ: ५३२-५३६ निर्जराहेतुरिति,तस्मादेवं ज्ञात्वा पूजयेत्साधून मतिमानिति, यतश्चैवमत एवमेव कर्त्तव्यम् । एतदेवाह-'तम्हें'त्यादि, सुगमा॥ पावचं निययं करेह उत्तरगुणे धरिताणं । सर्व किल पडिवाई वेयावचं अपडिबाई । ५३२॥ कापडिभग्गस्स मयस्स व नासह चरणं सुर्य अगुणणाए। न ह वेयावच्चचिअं सहोदर्य नासए कम्मं ।। ५३३ ॥ लाभण जोजयंतो जइणो लाभतराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहइ साहू ॥५३४ ।। ॥१७९॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो। यावचाहरणा तम्हा पडितप्पह जईणं ॥५३५॥ होज न प होज लंभो फासुगआहारखवहिमाईणं । लंभो य निल्लराए नियमेण अओ उ काय ॥ ५५ ॥ दीप अनुक्रम [८३२] +6+ andiaram.org ~361~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy