________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||५२०||
दीप
अनुक्रम
[८२२]
श्रीओघनिर्युतिः
द्रोणीया
वृत्तिः
॥१७८॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [८२२] • → मुनि दीपरत्नसागरेण संकलित
८०
"निर्युक्तिः [५२०] + भाष्यं [ २७४ ] + प्रक्षेपं [२७...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
ताय दुरालोइय भत्तपाण एसणमणेसणाए उ । अङ्कुस्सासे अहवा अणुग्गहादीउ झापा ||२७४|| (भा० )
ततः कदाचिद्दुरालोचितं भक्तपानं भवति, 'नहं वलं चलें' इत्येवमादिना प्रकारेण तथैषणादोषः कदाचित् सूक्ष्मः कृतो भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं - नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादी'ति अथवाऽनुग्रहादि ध्यायेत्, "जइ मे अणुग्गहं कुजा साहू हुज्जामि तारिओ" इत्येवमादि गाथाद्वयं कायोत्सर्गस्थो * विशुद्धयर्थं ध्यायेत्, उत्सार्य च कायोत्सर्गे ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह -
विणण पवित्त सझायं कुणइ तो महत्तागं । पुवभणिया य दोसा परिस्समाई जढा एवं ।। ५२१ ॥
विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुदशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्त्तेन परावर्त्तयति, एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे मरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जटाः त्यक्ता भवन्तीति ॥
दुविहो य होइ साहू मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छइ जा पिंडिया सवे ॥ ५२२ ॥ स च साधुर्द्विप्रकारो - मण्डल्युपजीवकः इतरश्च-अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षां तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुङ्क्ते ।
इयरोवि गुरुसगासं गंतॄण भणह संदिसह भंते । । पाहुणगखवगअतरंतयालाणसेहाणं ॥ ५२३ ॥
For Pale On
~359~
भदर्शने ववद्यालो
का भा. २७१-२७४ स्वाध्यायः नि. ५२१ मण्डलीनि. ५२२५२३
॥१७८॥
Contrary org