SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४६८|| दीप अनुक्रम [७३७] श्रीओषनियुक्तिः द्रोणीया वृत्तिः ॥ १६३॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) • → “निर्युक्तिः [४६८] + भाष्यं [ २४१ ] + प्रक्षेपं [२७...]" ८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः मूलं [ ७३७] मुनि दीपरत्नसागरेण संकलित सुहु कथं, आणेहि कुसिणं दधिदुद्धादि, सा भणइ-दिण्णं, सुड्डु कथं, कंजिअं आणेहि, बेडी भणइ-तंपि दिनं, एत्थ सा भद्दिगा रुट्ठा भण्णति-कीस सर्व देहि ?, चेडी भणइ सो मग्गइ सा भणइ - चेडरूवं परिभविऊण सर्व घेण गओ, गया आयरियस्स पासं, तत्थ खिसति- एस चारभडो इव सवं सर्व घेतॄण आगओ, तत्थवि आयरिएणं तीए पुरओ देव तस्स सबै उवकरणं अदक्खेय, एते दोसा अबत्तगहत्थाओ गहणे । दारं । इदानीं अप्रभुद्वारमुच्यते-अप्पभु भयगाईया उभएगतरे पदोस पहु कुज्जा । धेरे चलंत पडणं अप्पनुदोसा य ते चैव ॥ २४२ ॥ (मा० ) अप्रभवो भूतकादयस्तेषां हस्ताद्भिक्षा न ग्राह्या, यतः 'उभयोः' प्रव्रजितकभृतकयोः प्रद्वेषं कुर्यात्, एकतरस्य वा प्रत्रजितस्य भृतकस्य वोपरि प्रद्वेषं कुर्यात् प्रभुः द्वारं । इदानीं स्थविरद्वारमुच्यते - स्थविरस्यापि हस्ताद्भिक्षा न ग्राह्या, यतस्तस्य चलतः -कम्पमानस्य पतनं भवति, अप्रभुदोषाश्च त एव भवन्ति, एतदुक्तं भवति - स्थविरः प्रायेणाप्रभुर्भवति परिभूतत्वादिति । द्वारं । इदानीं पण्डकद्वारमुच्यते आयपरो भघदोसा अभिक्खगहणंमि सुग्भण नपुंसे। लोग दुगुच्छा संका एरिसमा नूणमेतेऽवि ॥ २४३॥ (भा०) नपुंसकान्न गृह्यते यत आत्मनः परत उभयतश्च दोषाः संभवन्ति, आत्मशब्देन साधुर्गृह्यते, ततः को दोषः ?, क्षोभणं स्यात् बहुमोहनपुंसकदर्शनेऽभीक्ष्णं, तत्र भिक्षाग्रहणे च तद्वा क्षुभ्येत अभीक्ष्णं साधुदशर्नादिना, उभयकृतो वा दोषः, लोकश्च जुगुप्सते शंकते च नूनमेतेऽपि नपुंसकानीति । द्वारं । मत्तद्वारमाहअवयास भाणभेदो वमणं असुइत्ति लोगउड्डाहो । खेत्ते य दिसचित्ते जखाइडे य दोसा उ || २४४|| (भा०) For Parts Only ~329~ अव्यक्ताप्र भ्वादिव्या ख्या भा. २४१-२४४ ॥ १६३॥ nary org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy