SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६१८] .. "नियुक्ति: [३८७] + भाष्यं [२०४] + प्रक्षेपं [२६...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओघ प्रत गाथांक नि/भा/प्र ||३८७|| द्रोणीया बृत्तिः ॥१४॥ ण बीए तेषामभावात् , विइओ भंगो २। अण्णा हरिए अर्णतरं न पतिहिया तस्याभावात् बीए अणंतरं पइडिआ तइओ ३१ दिलेपपिण्डे तहा अन्ना ण हरिए अणतरं पइडिआ ण बीए अणंतरं पइडिआ तयोरभावात्, चउत्थो ४,एस सुद्धो भैगो । एवं हरितबी-16 पात्रलेपना. नि. ३८७ भाजपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्टयं लब्धं । इदानी हरितबीजयोरेव परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गच भा. २०४तुष्कं लभ्यते तथोच्यते, तञ्चैवं-हरिते परंपरपइडिआ गड्डी बीए परंपरपइडिआ एगोभंगो अण्णा हरिए परंपरइडिआ ण ४ २०५ बीए परंपरपइडिआ बीजानामभावात् , बिइओ भंगो, तहा अण्णा हरिते ण परंपरपइडिआ तेषामभावात् बीजे परंपरपइडिआ | तइओ अण्णा ण हरिए परंपरपइडिआ णबीए परंपरपइडिआ चउत्थो भंगो तयोरभावात्, एस सुद्धो भंगो। 'आयादुपयं च | पइडिअंति एत्थंपि चउभंगों' तथा तेष्वेव हरितबीजेषु आत्मा-आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि पदवये चतुर्भङ्गिका भवति, कधम् ?, आया हरितबीएसु पइडिओ दुपयं च हरितबीएसु पइडिअं एगो भंगो १ । तथा आया हरितबीएसु पइडिओ न दुपयं हरियबीएसु पइटि वितिओ २, तथा आया न हरितबीजेसु पइडिओ दुपयं च हरित-2 बीएसु पइडि तइओ ३ तथा आया हरितबीएसुन पइडिओ दुपयं च हरितबीएसु न पतिहि चउत्थो भंगो ४४ एसो सुद्धो । एवं अन्नेवि परिसणंताईहिं भंगा सबुद्धीए ऊयवा । हरिते बीएत्ति गर्य, चलत्ति व्याख्यानयन्नाहदवे भावे य चलं दमि दुपइटिअं तुजं दुपयं आया य संजमंमि अ दुविहाउविराहणा तत्थ ॥ २०५-(भा०) ॥१४॥ | चल द्विविधं-द्रव्यचलं भावचलं च, तत्र द्रव्यचलं 'दुपइहि तुजं दुपयं' दुष्प्रतिष्ठितं यद्विपदं-शकटं तद्रव्यचलमुच्यते, तत्र च द्रव्यचले लेपं गृह्णत आत्मसंयमविराधना भवति द्विविधा । भावचलप्रतिपादनायाह दीप अनुक्रम [६१८] ACARACROCOCESS SHARERucaturiN ~285~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy