SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५६५] → “नियुक्ति: [३४८] + भाष्यं [१८८...] + प्रक्षेपं [२५...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः श्रीओप प्रत गाथांक नि/भा/प्र ||३४८|| पिण्डनिक्षेपःनि. ३४६-३५२ वस्त्रप्रक्षा तथा प्लबनेन च सत्यवधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । आह-ययेवं न धाषितव्यान्येव नियुक्किाचीवराणि, उच्यते, वर्षाकाले प्रक्षालयितव्यानि, अथ न प्रक्षाल्यन्ते तत एते दोषा भवन्तिद्रोणीया अइभारचुडणपणए सीपलपावरण अजीरगेलने । ओभावणकायवहो वासासु अधोवणे दोसा ।। ३४९॥ वृत्तिः मलेनातिगुरूणि भवन्ति, तथा'चुडण'त्ति जीर्यन्ते पनकश्चतत्र लगति पनका-फुल्ली, शीतलप्रावरणे चाजीर्ण भवति, ततश्च ॥१३॥ ग्लानता भवति, तथा 'उवहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आोणि श्योतन्ति सन्ति अप्का यादि विनाशयन्ति, एते वर्षास्वधावने दोषाः । कदा प्रक्षालन कार्यमित्याह अप्पत्ते चिय वासे सर्व उवहिं धुवंति जयणाए । असहए व दवस उ जहन्नओ पायनिज्जोगो ॥ ३५०॥ वर्षाकाले अप्राप्ते एव अर्द्धमासमात्रेण सर्वमुपधि प्रक्षालयन्ति यतनया । अथोदकं प्राथुकै प्रचुरं नास्ति ततो जघन्येन 'पात्रनिर्योगं'पात्रकोपकरणं प्रक्षालनीयं येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते इति । आह-सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते !, न इत्याह आयरियगिलाणाणं मइला मइला पुणोवि धोवंति।मा हु गुरूण अवन्नो लोगंमि अजीरणं इयरे ॥३५१॥ सुगमा ॥ नवरं 'अजीरणं इयरे'त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि यदि न प्रक्षाल्यन्ते ततोऽजीर्ण भवति । इदानीमुपधिप्रक्षालनकाले कानि न विश्रामणीयानि ? इत्याहपायस्स पडोयारं दुनिसजे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे जयणा संकामणा धुवणा ॥ ३५२ ॥ KARI दीप अनुक्रम [५६५] LDoma Raitaram.org अथ वस्त्र-प्रक्षालन विधि: वर्ण्यते ~265~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy