________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५५४] → “नियुक्ति : [३३७] + भाष्यं [१८८...] + प्रक्षेपं [२५...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
पिण्डनिक्षेपण |पनि.
प्रत गाथांक नि/भा/प्र ||३३७||
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः
ॐकरकर
॥१२९॥
अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा[ऽतः] स एव प्रथम सचित्तःप्रतिपाद्यते, तथोपन्यासोऽपि स- ६||चित्तस्यैव प्रथमं कृतः, तथा योऽसी सचित्तो मिश्रश्च एकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याख्यातो भवतीति-|
कृत्वा पूर्व सचित्तं व्याख्यानयन्नाहपुढविकाओ तिविहो सञ्चित्तो मीसओ य अचित्तो। सचित्तो पुण दुविहो निच्छयववहारिओ चेव ॥ ३३७ ॥
पृथिवीकायखिविधः सचित्तो मिश्रोऽचित्तश्च, तत्र सचित्तो द्विविधा निश्चयसचित्तो व्यवहारसचित्तश्च । PI निच्छयओ सच्चित्तो पुढविमहापचयाण बहुमज्झे । अचित्तमीसवज्जो सेसो ववहारसचित्तो ॥ ३३८॥ | निश्चयतः सचित्तः पृथिवीना-रत्लशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां हिमवदादीनां च 'बहुमध्ये मध्यदेशभागे । इदानी व्यवहारसचित्तप्रतिपादनायाह-अचित्तवर्ज:मिश्रवर्जश्च, एतदुक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादि नास्ति । उक्तः सचित्तः पृथिवीकायः, इदानी मिश्रथिवीकार्य प्रतिपादयन्नाह| खीरदुमहेट पंथे कट्ठोल्ला इंघणे य मीसो य । पोरिसि एगद्गतिगं बहुइंधणमज्झथोवे अ ॥ ३३९॥
क्षीरद्रुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरदुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथिवीकायः, 'कट्ठोल्लो'त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च कचिन्मिश्रपृथिवीकायः 'इंधणे'त्ति इन्धनंगोमयो भव्यते, तत्थ कुम्भकारेण सद्रवो आणिओ तेण मिलितो संतो पृथिवीकायो मिश्रो भवति, कियत्कालं यावद् ?
दीप अनुक्रम [५५४]
॥१२९॥
REautammana
andiaram.org
~261~