SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८६] . “नियुक्ति: [२८७] + भाष्यं [१७४] + प्रक्षेपं [२४...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: X + प्रत गाथांक नि/भा/प्र ||२८७|| नेन्द्रियेण चोपयोग ददाति कदाचित्तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोग दवा पात्रकाणि प्रत्युपेक्ष्यन्ते ॥ इदानीं भाष्यकृत्किंचियाख्यानयनाह- . पडिलेहणियाकाले फिडिए कल्लाणगं तु पच्छिसं । पायस्स पासु बेहो सोयादुवाउस तल्लेसो ॥ १७४ ॥ (भा०) | प्रत्युपेक्षणाकाले 'फिटिते' अतिक्रान्ते एक कल्याणकं यतः प्रायश्चित्तं भवति अतः पूर्वमुपयोग प्रत्युपेक्षणाविषयं करोति। किविशिष्टोऽसौ उपयोगं करोतीत्यत आह-'पायरस पासु बेहो पात्रकस्य पार्थे उपविष्टः श्रोत्रादिभिरुपयुक्तस्तलेश्य:#तचित्तो भवतीति । कथं पुनः पात्रकप्रत्युपेक्षणां करोतीत्यत आह6 महर्णतएण गोउं गोच्छगगहिअंगुलीहिं पहलाई । पापभाणवस्थे पलिमंथासुतं न भवे ॥२८॥ 'मुहर्णतएण' त्ति रजोहरणमुखवखिकया 'गोच्छं' वश्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छकमङ्गलीभिहीत्वा पटलानि प्रमार्जयति । अत्राह पर:-'उकुडयभाणपत्थे उत्कुटुकः सन् 'भाजनवखाणि' गोच्छकादीनि प्रत्युपेक्षयेत् यतो वसमस्युपेक्षणा उत्कुटुकेनैव कर्तव्या, आचार्य आह-'पलिमथाईसु तं न भवें तदेतन्न भवति यच्चोदकेनोक्तं, यतः पलिमन्थः सूत्रार्थयोर्भवति, कथा, प्रथममसी पादयोग्छने निषीदति पश्चात् पात्रकवस्खप्रत्युपेक्षणायामुत्कटुको भवति पुनः ★ पात्रकप्रत्युपेक्षणायां पादप्रोम्छने निषीदति, एवं तस्व साधोश्चिरयतः सूत्रार्थयोः पलिमन्थो भवति यतः अतः पादमोग्छने । निषण्णेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्येति ॥ ततः किं करोतीत्याह- . एचउकोण भाणकपणं पम पाएसरीय विगुणं तु । भाणस्स पुष्फर्ग लो इमेहिं कहि पडिलेहे ॥ २८९ ॥ दीप अनुक्रम [४८६] CCCCESGARCACACADO 4-06 वस्त्र, पात्र एवं स्थण्डिल आदि संबंधी प्रत्यप्रेक्षणा वर्णयते ~236~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy