SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२५] .. "नियुक्ति: [२५२] + भाष्यं [१५०] + प्रक्षेपं [२२...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२५२|| श्रीओघ- यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं, संससगहणं ति अथ तस्मिन् द्रवमात्रके संसक्तद्रवग्रहणं मागप्रथमा नियुक्तिः कृतं ततस्तत्रैव पात्रके यत्प्रान्तं तंडुङ्गे । 'दबदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्रे ततश्च तत्रापि संसक्तमात्रके पान- लिकाविद्रोणीयाकाक्षणिके सति 'तत्थेव'त्ति तस्मिन्नेव भक्तपतङ्कहे यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्या समुद्दिशति । एवं चासो धिः भावृत्तिः । १४९-१५० सङ्घाटकः प्रथमालिकां करोति न.२५१ | अंतरपल्लीगहिरं पढमागहियं व सब भुजेजा । धुवलंभसंखडी व जं गहिरं दोसिणं चावि ॥ २५३॥ ॥१०॥ २५५ अन्तरपल्ली-तस्मादामात्परतो योऽन्य आसन्नग्रामस्तत्र यद्गृहीतं तद्भुङ्क्ते, पुनस्तत्तत्र क्षेत्रातिकान्तत्वादभोज्यं भवति, पढमागहि वत्ति प्रथमायां वा पौरुष्यां यद्धृहीतं तत्सर्व भुते, तृतीयपौरुष्यामकल्प्यं यतस्तद्भवति । 'धुवलंभो संखडीयं व' अथवा ध्रुवो वा-अवश्यभावी-अत्र सङ्खच्या लाभो भविष्यतीति मत्वा, ततश्च यगृहीतं 'दोसिणं वावि' पर्युषितमन्नं तत्सर्व भुञ्जते ॥ दरर्हिडिए व भाणं भरिअं भोचा पुणोवि हिंडिजा। कालो वाइकमई मुंजेजा अंतरं सर्व ॥ २५४ ॥ अद्धहिण्डिते वा यत्पात्रकं गृहीतं तद्भुतं, ततश्च तद्भुक्त्वा पुनरपि हिण्डेत । 'कालो वाऽतिकमतित्ति भोजनकालो, 8|वा प्रवजितानामतिकामति यावदसी तदकं गृहीत्वा ब्रजति ततश्चान्तराल एव सर्व भुक्त्या प्रविशति । एसो उ विही भणिओ तंमि वसंताण होइ खेत्तंमि । पडिलेहणपि इत्तो बोच्छ अप्पक्वरमहस्थं ॥ २५५॥ ॥१०॥ एप विधिः "भणितः' उक्तस्तस्मिन् क्षेत्रे वसतां भवति, प्रतिलेखनामपीत ऊर्च वक्ष्ये, किंविशिष्टाम् -अल्पाक्षरांINI दीप अनुक्रम [४२५] ~211~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy