SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४१८] → “नियुक्ति: [२४८] + भाष्यं [१४७...] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२४८|| दीप अनुक्रम [४१८] गामे गंतुं पुच्छे घरपरिवाडीऍ जत्थ उन दिहा । तत्थेव बोलकरणं पिंडियजणसाहणं चेव ॥ २४८॥ यदा तु पुनस्तेषां स्तेननीतानां चिहं न किञ्चित्पश्यति तदाऽपि ग्राममेव गत्वा पृच्छति, कर्थ, गृहपरिपाट्या, 'जत्थ। उ ण दिड'त्ति यत्र न दृष्टास्तस्मिन् ग्रामे, न च तगामनिर्गतानां वार्ता तत्रैव 'बोलकरणं' रोलं कुर्वन्ति, पश्चाच 'पिंडितजणसाहणं' पिण्डितो-मिलितो यो जनस्तस्य कथयन्ति यदुअस्मिन् ग्रामे प्रव्रजिता भिक्षार्थ प्रविष्टाः न च तेषां पुनरस्मात् प्रामाद्वार्ता श्रुतेति । एवं तैस्तरुणैरेतदेव च कृतं भवति अन्यग्रामेऽटभिःएवं उग्गमदोसा विजढा पड़रिकपा अणोमाणं । मोहतिगिच्छा अ कया विरियायारो य अणुचिण्णो ॥२४॥ __'एवं अन्यग्रामे भिक्षाटनेन 'उद्गमदोषाः' आधाकर्मादयः 'विजढा' परित्यक्ता भवन्ति, 'पइरिकयत्ति प्रचुरस्य भक्कादाभो भवति 'अणोमाणं ति न वा 'अपमान' अनादरकृतं भवति लोके, तथा मोहचिकित्सा च कृता भवति, श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति--अवकाशो दत्तो न भवतीति, 'विरियायारो य' वीर्याचारश्च 'अनुचीर्णः' अनुष्ठितो भवति । अणुकंपायरियाई दोसा परिकजयणसंसहूं । पुरिसे काले खमणे पढमालिय तीमु ठाणेसु ॥ २५॥ I एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति, किन्तु त एव वृषभाः परित्यक्ता भवन्ति, आचार्योऽप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका-'अणुकंपायरिआईत्तिएवमाचार्यादीनामनुकम्पा, यत एव परलोके निर्जरा इहलोके । प्रशंसा, पुनरप्याह परः-'दोसा' इति भवतु नाम परलोका(आचार्या)नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थैव, आ मो.94M ~ 208~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy